________________
२६. श्री श्रीबप्पभट्टिसूरिकृत-सरस्वतीमन्त्रकल्पः 103
नमो अरिहंताणं, नमो सिद्धाणं, नमो आयरियाणं, नमो उवज्झायाणं, नमो लोए सव्वसाहूणं । नमो भगवईए सुअदेवयाए संघसुअमायाए बारसंगपवयणजणणीए सरस्सईए सच्चवाइणि ! सुवण्णवण्णे ओअर ओअर देवी मम सरीरं पविस पुच्छंतस्स मुहं पविस सव्वजणमणहरी अरिहंतसिरी सिद्धसिरि आयरियसिरी उवज्झायसिरी सव्वसाहुसिरी दंसणसिरी नाणसिरी चारित्तसिरी स्वाहा | सम्यग्दर्शन ज्ञानचारित्राणि मोक्षमार्गः। अनेन मन्त्रेण कच्चोलकस्थं कंगतैलं गजवेलक्षुरिकया वार १००८ अष्टोत्तरसहस्त्रं अथवा अष्टोत्तरशतं अभिमन्त्र्य पिबेत महाप्रज्ञाबुद्धिः प्रैधते । अनेन ब्राह्मीवचाऽभिमन्त्र्य भक्षणीया वासिद्धिः । तथा पर्युषणापर्वणि यथाशक्ति एतत्स्मरणं कार्य महैश्वर्य वचनसिद्धिश्च ।
ॐ नमो अणाइनिहणे तित्थयरपगासिऐ गणहरेहि अणुमण्णिए द्वादशाङ्गचतुर्दशपूर्वधारिणि श्रुतदेवते! सरस्वति! अवतर अवतर सत्य -वादिनि हुँ फट् स्वाहा । अनेन पुस्तिकादौ वासक्षेपः । लक्षजापे हुंफडग्रे च ॐ ह्रीं स्वाहा इत्युच्चारणे सारस्वतं उपश्रुतौ कर्णाभिमन्त्रणं नमो धम्मस्स नमो संतिस्स नमो अजिअस्स इलि मिलि स्वाहा' चक्षुः काँ च स्वस्याधिवास्य परस्य वा एकान्ते स्थितो यत् श्रृणोति तत्सत्यं भवति । उपश्रुतिमन्त्रः ||
ॐ अर्हन्मुखकमलवासिनि ! पापात्मक्षयंकरि ! श्रुतज्ञान-ज्वाला सहस्त्रप्रज्वलिते ! सरस्वति ! मत्पापं हन हन दह दह क्षां क्षीं हूं क्षों क्षः क्षीरधवले ! अमृतसम्भवे ! वं वं हूँ क्ष्वीं ह्रीं क्ली हाँ वद वद वाग्वादिन्यै ह्रीं स्वाहा ।
चन्द्रचन्दनगुटिका दीपोत्सवे उपरागे शुभेऽह्नि वा अभिमन्त्र्य देया | मेधाकरः। दक्षिणशयं स्वं स्वयं मुखे दत्वा ५/७ गुण्या क्षोभता ।
चन्द्रचन्दनगुटीं रचयित्वा भक्षयेदनुदिनं सुपठित्वा | शिष्यबुद्धिवैभवकृते विहितेयं हेमसूरिगुरुणा करुणातः || ऐं क्लीं ह्रीं हसाँ सरस्वत्यै नमः । जाप: सहस्त्र ५० सारस्वतम् ।
ॐ क्लीं वद वद वाग्वादिनी ! ह्रीं नमः । अस्य लक्षजापे काव्यसिद्धिः | ध्याने च भगवती श्वेतवस्त्रा ध्यातव्येति ।