________________
ॐ अं यं रं लं वं अः करतलकरपृष्ठाभ्यां नमः |
એ પ્રમાણે હૃદય વિગેરે ઉપર હાથ રાખી ન્યાસ કરવો - પછી ધ્યાન કરવું.
ततः ध्यानम् ।
SONAKC
तरुणसकलमिन्दो बिभ्रती शुभ्रकान्तिः, कुचभरनमिताङ्गी सन्निषण्णा सिताब्जे । निजकरकमला हृल्लेखनी पुस्तकश्रीः, सकलविभवसिद्धयै पातु वाग्देवता नः ||१||
या कुन्देन्दुतुषारहारधवला या शुभ्रवस्त्रावृत्ता, या वीणावरदण्डमण्डितकरा या श्वेतपद्मासना । या ब्रह्माच्युतशङ्करप्रभृतिभिः देवैः सदावन्दिता, सा मां पातु सरस्वती भगवती निःशेषजाड्यापहा ॥२॥
આ બંને શ્લોકના અર્થ વિચારી ધ્યાન ધરી પછી મૂલમંત્ર જપવો. भूल मंत्र :- ॐ वद वद वाग्वादिनी स्वाहा ।
अस्य पुरश्चरणं दशलक्षजपः
૧૩૧
। इति दशाक्षर सरस्वती मन्त्रप्रयोगः ।
Con
Read