________________
૨૯ श्रीसरस्वतीशतनामस्तवः ।
. अनुष्टुप. सरस्वती शरण्या च सहस्त्राक्षी सरोजगा। शिवा सती सुधारूपा शिवमाया सुता शुभा ||१|| सुमेधा सुमुखी शान्ता सावित्री सामगायिनी। सुरोत्तमा सुवर्णा च श्रीरूपा शास्त्रशालिनी ||२|| शान्ता सुलोचना साध्वी सिद्धा साध्या सुधात्मिका। शारदा सरला सारा सुवेषा जयवर्द्धिनी ||३|| शङ्करी शमिता सुद्धा शक्रमान्या शुभङ्करी शुद्धाहार रता श्यामा शीमा शीलवती शरा ||४|| शीतला शुभगा सर्वा सुकेशी शैलवासिनी। शालिनी साक्षिणी सीता सुभिक्षा शिवप्रेयसी ||५|| सुवर्णा शोणवर्णा च सुव्वरी सुरसुन्दरी। शक्ति स्तुषा सारिका च सेव्या श्रीः सुजनार्चिता ||६|| शिवदूती श्वेतवर्णी शुभ्राभा शुकनाशिकी। सिंहिका सकला शोभा स्वामिनी शिवपोषिणी ||७|| श्रेयस्करी श्रेयसी च शौरिः सौदामिनी शुचिः । सौभागिनी शोषणी च शौरिः सुगन्धा सुमनः प्रिया || सौरमेयी ससरभी श्वेतातपत्रधारिणी। शृङ्गारिणी सत्यवक्ता सिद्धार्थी शीलभूषणा ।।९।। सत्यार्थिनी च सन्ध्यामा शची संक्रान्ति सिद्धिदा। संहारकारिणी सिंही सप्तार्चिः सफलार्थदा ||१०|| सत्या सिंदुरवर्णाभा सिन्दुरतिलकप्रिया। सारङ्गा सुतरातुभ्यं ते नमोऽस्तु सुयोगिना ||११||
MARAAMAN
इति सरस्वतीशतनामस्तवःसमाप्तः ।