________________ जिनदेवस्य पुत्रोऽहं जिनदासोऽस्मि चोद्य-आश्चर्य पुनः अहं कथयामि त्वं शृणु // 490 // श्री कनककेतु राजस्य पितामहेन पितुः पित्र अत्र गिरिशिखर शिरोरत्नं श्री ऋषभनाथस्य भवनं-मन्दिरं तत्र कारितमस्ति // 491 // तच्च कीदृशमित्याह-ततां सत्पुरुषाणं ये मनोरथास्तद्वत्तुगं-उच्चं पुनरुत्तमनराणां यच्चरितं आचरस्तद्वन्निर्मलं विशालं च-विस्तीर्णं तथा दातुर्यत् सुष्टु-शोभनं यशस्तद्वद्धवलं, पुनः रविमंडलं-सूर्यमण्डलं तद्वत् दलितं-खण्डितं तमः पडलं अन्धकारवृन्दम् येन तत् // 462 // तन्मध्ये तस्य मन्दिरस्य मध्ये कनकमणिभिः स्वर्णरत्नैर्निर्मिता-रचिता ऋषभेश्वरस्य प्रतिमा-मूर्तिरस्ति कीदृशी ? इत्याह नवा नविना चन्द्रस्यालेखा इव त्रिभुवन जनानां त्रैलोक्यं लोकानां मनस्सु जनित उत्पादित आनन्दो-हर्षो यया सा ईदृशी अस्ति // 493 // स खेचराणां-विद्याधराणां राजा खेचरराजो भक्त्या संयुक्तः सन् तां जिनप्रतिमां नित्यं अर्चयति पूजयति लोकोऽपि नगरवासिजनोऽपि सह प्रमोदेन हर्षेण वर्तते इति स प्रमोदः सन् तां नमति पूजयति ध्यायति च // 464 // सा प्रागुक्त मदनमञ्जुषा नाम्नी नरवरस्य राज्ञः पुत्री विशेषतो भक्ति संयुक्ता सती तत्र जिनगृह त्रिसन्ध्यासु नित्यं भष्टप्रकारअष्टविधां पूजां करोति / / 495 // रास-तेह पुरुष हिवे विनवेजी रतन ए द्विप सुरंग / रतन सानु पर्वत इहां जी, वलीयाकार उत्तंग // 1 // रतन संचिया तिहां बसेजी, नयरी पर्वत माह / / कनककेतु राजा तिहां जी, विद्याधर नरनाह // 2 //