________________
९ दोसी गोत्र । सं. १५९७ वर्षे पोस वदि ५ सकरे सहूआला बास्तव्य प्राग्वाट वृद्ध शाखायां दो० वीरा भा० भाणा भा० भरमादे तेन स्वश्रेयसे आदिनाथ बिंब का० प्र० श्री जिन साधु सूरिभिः ।
१० अबाई गोत्र।
उदयपुर-मेवाड। संवत १६२० वर्षे फाल्गुण शुदि ७ बुधे कुमरगिरिवासि प्राग्वाट भातीय वृद्ध शाखायां अबाई गोत्रे व्यवहा० खीमा भा० कनकादि पुत्र व्य० ठाकरसी भा० सोभागदे पुत्र देवर्ण परिवार युतेन स्वश्रेयोर्थ श्रीधर्मनाथ बिंब कारितं । प्रतिष्ठितं श्रीबहत्तपागच्छे श्रीपूज्याराध्य श्रीविजयदान सूरिपट्टे श्रीपूज्य श्री श्री श्री हीर विजय सूरिभिः आचंद्राकं नन्द्यात् ॥ श्री ॥
११ कोठारी गोत्र ।
उदयपुर-मेवाड। सं. १५०७ वर्षे कार्तिक सुदि ११ शुक्रे प्राग्वाट कोठारी लाखा भा. लाखणदे पुत्र को० परवत.........भेला डाहा नाना डुंगर युतेन श्री संभव नाथ बिंब कारितं उएस गच्छे श्री सिद्धाचार्य संताने प्रति० श्री कक सूरिभिः॥