________________ ( 453) सूचिमिरग्निवर्णाभिर्मिनस्य प्रतिरोम यत् / दुःखं नरस्याष्टगुणं तद्भवेद्दर्भवासिनः // 6 // योनियन्त्राद्विनिष्क्रामन् यद् दुःखं लमते मवी। गर्मवासमवाद् दुःखात् तदनन्तगुणं खलु // 7 // बाल्ये मूत्रपुरीषाभ्यां यौवने रतचेष्टितैः / वार्धके श्वासकासाथैननो जातु न लजते // 8 // पुरीपशूकरः पूर्वं ततो मदनगर्दभः / जराजाद्वः पश्चात्कदापि न पुमान् पुमान् // 9 // स्याच्छैशवे मातृमुखस्तारुण्ये तरुणीमुखः / वृद्धभावे सुतमुखो मूल् नात्ममुखः क्वचित् // 10 // सेवाकर्षणवाणिज्यपाशुपाल्यादिकर्मभिः / ळपयत्यफलं जन्म धनाशाविहलो जनः // 11 // क्वचिच्चौर्य क्वचिद् द्यूतं क्वचिन्नीचैर्भुजंगता / मनुष्याणां यथा भूयो भवभ्रमनिबन्धनम् // 12 // ज्ञानदर्शनचारित्ररत्नत्रितयमाजने / मनुनत्वे पापकर्म स्वर्णभाण्डे सुःोपमम् // 13 // आशास्यते यत्प्रयत्नादनुत्तरसुरैरपि / तत्संप्राप्तं मनुष्यत्वं पापैः पापेषु युज्यते // 14 // परोक्षं नरके दुःखं प्रत्यक्षं नरजन्मनि / तत्प्रपंचः प्रपंचेन किमर्थमुपवय॑ते ? // 15 //