SearchBrowseAboutContactDonate
Page Preview
Page 453
Loading...
Download File
Download File
Page Text
________________ (426) रसासग्मांसमेदोऽस्थिमज्जाशुक्रान्त्रवर्चसाम् / अशुचीनां पदं कायः शुचित्वं तस्य तत्कुतः // 1 // नवस्रोतस्रवद्विस्त्ररसनिःस्पन्दपिच्छिले / देहेऽपि शौचसंकल्पो महामोहविजृम्भितम् // 2 // शुक्रशोणितसंभूतो मलनिःस्यन्दवद्धितः / गर्भ जरायुसंछन्नः शुचिः कायः कथं भवेत् ? // 3 // मातृनग्धान्नपानोत्थरसनाडीक्रमागतम् / पायं पायं विवृद्धः सन् शौचं मन्येत कस्तनोः ? // 4 // दोषधातुमलाकीर्णे कृमिगण्डुपदास्पदम् / रोगभोगिगणैर्जग्धं शरीरं को वदेच्छुचि ? // 5 // सुस्वादून्यन्नपानानि क्षीरेशुविकृतिरपि / मुक्तानि यत्र विष्ठायै तच्छरीरं कथं शुचि ? // 6 // विलेपनार्थमासक्तसुगन्धिर्यक्षकदमः / / मलीभवंति यत्राशु क्व शौचं तत्र वर्माणि ? // 7 // जग्ध्वा सुगन्धि ताम्बूलं सुप्तो निश्युत्थितः प्रगे / जुगुप्सते वक्त्रगन्धं यत्र किं तद्वपुः शुचि ? // 8 // स्वतः सुगन्धयो गन्धधूपपुष्पसृगादयः / यत्सङ्गाद् यान्ति दौर्गन्ध्यं सोऽपि कायः शुचीयते // 9 // अभ्यक्तोऽपि विलिप्तोऽपि धौतोऽपि घटकोटिमिः / . न याति शुचितां कायः शुण्डाघट इवाशुचिः // 10 //
SR No.023533
Book TitleDharm Deshna
Original Sutra AuthorN/A
AuthorVijaydharmsuri
PublisherYashovijay Jain Granthmala
Publication Year1932
Total Pages578
LanguageHindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy