________________
३५
क्खते [व] अणगारे जाए [ ईरियासमिए० ] । तए णं से मकाई अणगारे समणस्स भगवओ महावीरस्स तहारुवाणं थेराणं अंतिए समाइयमाइयाइं एक्कारस अंगाई अहिज्जइ । सेसं जहा खंदगस्स । गुणरयणं तवोकम्मं । सोलसवासाइं परियाओ । तहेव विउले सिद्धे । किंकमे 5 वि एवं चेव [जाव] विउले सिद्धे । [ Sūtra 12 ]
तेणं कालेणं तेणं समरणं । रायगिहे । गुणसिलए चेइए । सेणिए राया । चेल्लणा देवी [वण्णओ ] | तत्थ णं रायगिहे अज्जुणर नामं मालागारे परिवसइ ( अड्डे० [ जाव ] ० परिभूए ) | तस्स णं अज्जुणयस्स 10 मालायारस्स बंधुमई नामं भारिया होत्था, [ सूमाला० ] | तस्स णं अज्जुणयस्स मालायारस्स रायगिहस्स नयरस्स बहिया एत्थ णं महं एगे पुप्फारामे होत्था, किण्हे [जाव] निउरंबभूए दसद्धवण्णकुसुमकुसुमिए पासाइए [४] ।' तस्स णं पुष्फारामस्स अदूरसामंते तत्थ 15 णं अज्जुणयस्स मालायारस्स अज्जयपज्जय पिइपज्जयागए अणेगकुलपुरिसपरंपरागण मोग्गरपाणिस्स जक्खस्स जक्खाययणे होत्था । पोराणे दिव्वे सच्चे जहा पुण्णभद्दे । तत्थ णं मोग्गरपाणिस्स पडिमा एगं महं पलसहस्त्रणिफण्णं अयोमयं मोग्गरं गहाय चिट्ठइ । तर 20 णं से अज्जुण मालागारे बालप्पभिइ चेव मोग्गरपाणि
8
68 E reads कण्हे जाव निउरंभूते, the com - ment. in the same किण्हे etc. A किण्हे जाव निगुरंबभूते BCD as in the text. 69 A. पासादिते BCD पासा
a E graag Cf. foot-note 10 p. 2.