________________
३३
$4
जहा पउमावई तहा निग्गया । धम्मकहा। परिसा पडिगया । कहे वि । तए णं सा गोरी जहा पउमावई तहा निक्खता [जाव] सिद्धा [५] | एवं गन्धारी * * । लक्खणा । सुसीमा । जंबवई । सच्चभामा | रुप्पिणी । अट्ठ वि पउमावइसरिसाओ । अट्ठ अज्झयणा । [Sūtra10] 5 तेणं कालेणं तेणं समएणं बारवईए नयरीए रेवयए नंदणवणे कण्हे वासुदेवे० । तत्थ णं बारवईए नयरी कण्हस्स वासुदेवस्स पुत्ते जंबवईए देवीए अत्तर संबे नामं कुमारे होत्था [अहीण० ] | तस्स णं संबस्स कुमारस्स मूलसिरी नामं भारिया होत्था 10 [ वण्णओ] | अरहा समोसढे । कण्हे निग्गए । मूलसिरी विनिग्गया । जहा पउमावई । " जं नवरं देवाणुप्पिया ! 15 कण्हं वासुदेवं आपुच्छामि " [जाव] सिद्धा । एवं मूलदत्ता वि । पंचमो वग्गो । [ Sutra 11
3
64 A गांधारी ; others as in the text.