________________
३०
वासुदेवं आपुच्छामि । तप णं अहं देवाणुप्पियस्स अंतिर मुंडा [जाव] पव्वयामि । अहासुहं देवाणुप्पिया ! मा पडिबंधं करेह |
""
तर णं सा परमावई दवी धम्मियं जाणप्पवरं 5 दुरूद्दित्ता जेणेव बारवई नयरी जेणेव सर गिहे तेणेव उवागच्छइ । उवागमित्ता धम्मियाओ जाणाओ पच्चोरुहइ । 53 पच्चोरुहित्ता जेणेव कण्हे वासुदेवे तेणेव उवागच्छइ । उबागमित्ता करयल [0] अञ्जलिं कट्ट 54 एवं वयासी । " इच्छामि णं देवाणुप्पिया ! तुब्भेहिं 10 अब्भणुष्णाया समाणी अरहओ अरिट्ठणे मिस्स अंतिप मुंडा [जाव] पव्वयामि । अहासुहं देवाणुप्पिया ! मा पडिबंधं करेह |
तर णं से कण्हे वासुदेवे कोडंबिए सद्दावेह | सद्दावित्ता एवं वयासी । " खिप्पामेव पउमावईए 15 महत्थं निक्खमणाभिसेय उवट्ठवेह । उवट्ठवित्ता एयमाणत्तियं पच्चप्पिणह ।
""
तए णं ते [जाव] पच्चप्पिणंति ।
तर णं से कण्हे वासुदेवे पउमावई देवीं पट्टयंसि दुरूहेइ अट्ठसरणं सोवण्णकलस [जाव] महा20 णिक्खमणाभिसेएणं अभिसिंवइ । अभिसिंचित्ता सव्वालं
55
53 A alone पच्चोरुभइ 34 ABCDE करयल without the mark showing the deletion of words. 55 E पट्ट्यं डुहेति, the text follovs the Mss.
9
क