SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ १० एयारूवं अभिग्गहं अभिगेण्हामो । 'इच्छामो णं भंते! तुब्भेहिं अब्भणुष्णाया समाणा [ जाव ] अहासुहं ० ' । तए णं अम्हे अरहओ अब्भणुष्णाया समाणा जावज्जीवाए छठ्ठछट्टेणं [जाव] विहरामो । तं अम्हे अज्ज छठ्ठक्खमणपारणयंसि पढमाए पोरि5 सिए [ जाव] अडमाणा तव गेहं अणुष्पविट्ठा। त णो खलु देवाणुप्पिए ! ते चेव णं अम्हे, अम्हे णं अण्णे " । देवई देवों एवं वदंति । वदिता जामेव दिसं पाउब्भुया तामेव दिसं पडिगया । , तीसे देवईए अयमेयारूवे अब्भथिए [४] 28 समु प्पण्णे । “ एवं खलु अहं पोलासपुरे नयरे अइमुत्तेणं कुमा10 रसमणेणं बालत्तणे वागरिआ । 'तुमण्णं देवाणुप्पिये ! अट्ट पुत्ते पयाइस्ससि सरिसर [जाव] नलकुब्बरसमा । नो चेवणं भरहे वासे अण्णाओ अम्मयाओ तारिस पुत्ते पयाइस्संति । तं णं मिच्छा । इमं णं पच्चक्खमेव दिस्सर । भर वासे अण्णाओ वि अम्मआओ एरिस [ जाव ] पुत्ते 15 पयायाओ । तं गच्छामि । णं अरहं अरिदृणेमिं वंदामि । वंदित्ता इमं च णं एयारूवं वागरणं पुच्छिस्सामी " ति कट्ट एवं संपेहेइ | संपेहित्ता को डुंबियपुरिसा सहावेइ । सद्दा वित्ता एवं वयासी । लहुकरणप्पवरं०” [जाव] उवट्ठवैति । जहा देवाणंदा [जाव] पज्जुवासइ | 6: 20 29 ते अरहा अरिठ्ठणेमी देवई देवीं एवं वयासी । " से नूणं तव देवई ! इमे छ अणगारे पासेत्ता अयमेयारूवे अब्भथिए" समुप्पण्णे । ' एवं खलु अहं पोलासपुरे नयरे अइमुत्तेणं तं चैव [जाव] ' निग्गच्छसि । निग्गमित्ता जेणेव ममं अंतियं हव्वमागया, से नूणं देवई ! अट्टे समट्ठे । हंता, 28 A. अब्भथिए ४ BCLE अज्झ ४. All long various Mss., there is a confusion as regards ज्झ-व्भ 29 Ereads अन्भत्थिए so also A.
SR No.023493
Book TitleAntagadanuttarovavaiyadasao
Original Sutra AuthorN/A
AuthorM C Modi
PublisherGurjar Granth Ratna Karyalay
Publication Year1932
Total Pages354
LanguageSanskrit, English
ClassificationBook_Devnagari, Book_English, agam_antkrutdasha, & agam_anuttaropapatikdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy