________________
"एवं खलु जंबू ! तेणं कालेणं तेणं समएणं बारवईए नयरोए [जहा पढमे] । [ जाव] अरहा अरि?णेमी सामी समोसढे । तेणं कालेणं तेणं समएणं अरहओ अरिट्ठणेमिस्स
अंतेवासी छ अणगारा भायरो सहोदरा होत्था सरिसया 5 सरित्तया सरिव्वया निलुप्पलगुलियअयसिकुसुमप्पगासा
सिरिवच्छंकियवच्छा कुसुमकुंडलभद्दलया नलकुब्बरसमाणा। तए णं ते छ अणगारा जं चेव दिवसं मुंडा भवेत्ता अगाराओ अणगारियं पव्वइया, तं चेव दिवसं अरिट्ठणेमि वंदंति
णमंसंति । बंदित्ता नमंसित्ता एवं वयासी । 'इच्छामो णं 10 भंते ! तुब्मेहिं अब्भYण्णाया समाणा जावज्जीवाए छटुंछ?ण
अणिक्खित्तेणं तवकम्मसंजमेणं तवसा अप्पाणं भावेमाणे विहरित्तए । अहासुहं देवाणुप्पिया! मा पडिबन्धं करेह ।"
तए णं छ अणगारा अरहया अरिट्ठणेमिणा अब्भणुण्णाया समाणा जावज्जीवाए छटुंछट्टेण [ जाव ] विहरइ । 15 तए णं छ अणगारा अण्णया कयाई छट्ठक्खमणपार•
णयंसि पढमाए पोरिसीए सज्झायं करेंति । जहा गोयमो । [जाव] “ इच्छामो णं छ?क्खमणस्स पारणए तुम्मेहिं अब्भगुण्णाया समाणा तिहिं संघाडएहिं बारावईए नयरीए जाव]
अडित्तए । अहासुहं देवाणुप्पिया ! मा पडिवंधं करेह ।" 20 तए णं छ अणगारा अरहया अरि?णेमिणा अब्भ
णुण्णाया समाणा अरहं अरिट्ठणेमिं वंदति नमसंति । वंदित्ता नमंसित्ता अरहओ अरिडणेमिस्स अंतियाओ सहसंबवणाओ पडिणिक्खमंति । पडिणिक्खमित्ता तिहिं संघाडएहिं अतुरियं
[जाव] अडंति । 25 तत्थ णं एगे संघाडए बारवईए नयरीए उच्चणीयम
ज्झिमाई कुलाई घरसमुदाणस्स भिक्खायरियाए अडमाणे