________________
139
26. 22-23. चइत्ता हिरण्णं चत्ता सुवण्णं एवं धण्णं धणं बलं वाहणं कोसं कोट्टागारं पुरं अंतेउर चइत्ता विउलं धणकणगरयणमणिमोत्तियसंखसिलप्पवालसंतसारसावएज्जं विछता विगोवद्दत्ता दाणं दाइयाणं परिभाश्ता मुंडे भवित्ता अगाराओ अणगारियं पव्वइया । ओव० $ 23.
27. 1-2. रज्जे य [ जाव ] अंतेउरे । रज्जे य रट्ठे य कोसे कोट्टागारे य बले य वाहणे य पुरे य अंतेउरे य माणुस्सपसु य कामभोगेसु मुच्छिए गिद्धे लोले अज्झोववणे | See नाया ० १. १. leaf 9. (a)
29. 21. सद्दहामि णं भंते ! निग्गंथं पावयणं [0] | से जहेयं तुब्भे वयह । - नाया० १. १. leaf. 57 (b) सद्दहामि णं भंते! निग्गंथं पावयणं, एवं पत्तयामि णं, रोए मि णं, अब्भुट्ठेमि णं भंते! निग्गंथं पावयणं एवमेयं भंते!, तहमेयं, अवितहअयं, इच्छितमेयं, पडिच्छियमेयं भंते ! इच्छि यपडिच्छियमेयं भंते !, से जहेव तं तुब्भे वयह, जं नवरं देवाणुपिया ! अम्मपियरो आपुच्छामि, तओ पच्छा मुंडे भवित्ता णं पव्वइस्सामि ।
30. 8. करयल [०] अंजलि कट्टु । करयलपरिग्गहियं दसणहं सिरसावत्तं मत्थर अंगलिं कट्टु जएण विजयण वद्धावेंति २ एवं वयासी ।
30. 19. अट्ठसएणं सोवण्णकलस [जाव] महानिक्खमणाभिसेषणं । तर णं से सेणिए राया बहूहिं गणणायनदंडजायगेहि य [ जाव] संपरिवुडे मेहं कुमारं अट्ठसरणं सोवforयाण कलसाणं रुप्पमयाणं कलसाणं सोवण्णरुपमयाणं कलसाणं मणिमयाणं कलसाणं सुवण्णमणिमयाणं कलसाणं रुष्पमणिमयाणं कलसाणं सुवण्णरुप्पमणिमयाणं कलसाणं भोमेजाणं कलसाणं सव्वोदयहिं सव्वमट्टियाहिं सव्व फेहिं