________________
तए णं से सुणक्खत्ते जं चेव दिवसं समणस्स भगवओ महावीरस्स अंतिए मुंडे [जाव] पव्वइए तं चेव दिवसं अभिग्गहं तहेव [ जाव] बिलमिव [0] आहारेइ, संजमेणं [जाव] विहरइ [0]। बहिया जणवयविहारं विहरइ । एक्कारस अंगाई अहिज्जर 5 [0] संजमेणं तवसा अप्पाणं भावेमाणे विहरइ ।
तए णं से सुणक्खत्ते तेणं उरालेणं [0] । जहा खंदओ।
तेणं कालेणं तेणं समएणं । रायगिहे नयरे । गुणसिलए चेइए । सेणिए राया । सामी समोसढे । 10 परिसा निग्गया। राया निग्गओ । धम्मकहा। राया पडिगओ । परिसा पडिगया । तए णं तस्य सुणक्खत्तस्स अण्णया कयाइ पुव्वरत्तावरन्तकालसमयसि धम्मजागरियं जहा खंद्यस्स । वहू वासा परियाओ । गोयमपुच्छा । तहेव कहेइ [जाव ] 'सव्वट्ठसिद्धे विमाणे 15 देवत्ताए उवषण्णे । 'तेत्तीसं सागरोवमाइं ठिई'। 'से गं भंते ! [0] ' । महाविदेहे सिज्झिहिइ'॥
वीयं अज्झयण समत्तं ॥
एवं सुणक्खत्तगमेणं सेसा वि अट्ठ भाणियव्वा । नवरं आणुपुवीए, दोण्णि रायगिहे, दोणि 20 साएए, दोण्णि वाणियग्गामे। नवमोहत्थिणापुरे,दसमो रायगिहे । नवण्हं भद्दाओ जणणीओ । नवण्ह वि बत्तीसओ दाओ । नवण्हं निक्खमणं थावच्चापुत्तस्स सरिसं । वेहल्लस्स पिया करेइ । छम्मासा वेहल्लए । नव धण्णे । सेसाणं बहू वासा । मासं संलेहणा । 25 सव्वट्ठसिद्धे । महाविदेहे सिज्झिस्संति ॥