SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ तेणं कालेणं तेणं समएणं; रायगिहे नयरे; गुणसिलए चेइए, सेणिए राया । तेणं कालेणं तेणं समएणं समणे भगवं महावीरे समोसढे । परिसा निग्गया। सेणिए निग्गए । धम्मकहा । परिसा 5 पडिगया । तए णं से सेणिए राया समणस्स भगवओ महावीरस्स अंतिए धम्मं सोचा निसम्म समणं भगवं महावीरं वंदइ नमसइ । वंदित्ता नमंसित्ता एवं वयाली। “इमासिं णं भंते ! इंदभूइपामोक्खाणं चोद्द10 सण्हं समणसाहस्सीणं धण्णे अणगारे महादुक्करकारए चेव महाणिज्जरयराए चेव ? । ___ " एवं खलु सेणिया ! इमासिं इंदभूइपामोक्खाणं चोद्दसण्हं समणसाहस्सीणं धण्णे अणगारे महा दुक्करकारए चेव महाणिज्जरयराए4 5 चेव।" 15 “से केणद्वेणं भंते ! एवं वुच्चइ 'इमासिं [जाव] साहस्सीणं धणे अणगारे महादुक्करकारए चेव महाणिज्जरयराए चेव?'"। "एवं खलु सेणिया ! तेणं कालेणं तेणं समएणं कायंदी नामं नयरी होत्था [0] । उपि पासा20 यवडिसए विहरइ । तए णं अहं अण्णया कयाइ पुव्वाणुपुवीए चरमाणे गामाणुगामे दूइज्जमाणे जेणेव कायंदी नयरी जेणेव सहसंबवणे उज्जाणे तेणेव उवा45 MSS hesitate between णिज्जर-णिज्जरा Barnett prefers the latter
SR No.023493
Book TitleAntagadanuttarovavaiyadasao
Original Sutra AuthorN/A
AuthorM C Modi
PublisherGurjar Granth Ratna Karyalay
Publication Year1932
Total Pages354
LanguageSanskrit, English
ClassificationBook_Devnagari, Book_English, agam_antkrutdasha, & agam_anuttaropapatikdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy