________________
एवं तेरस वि । रायगिहे। सेणिओ पिया। धारिणी माया । तेरसण्हं वि सोलस वासा परियाओ। आणुपुवीए विजए दोण्णि, वेजयंते दोण्णि, जयंते दोण्णि, अपराजिए दोण्णि, सेसा महादुमसेणमाई पंच 5 सव्वट्ठसिद्धे।
“एवं खलु जंबू ! समणेणं [0] अणुत्तरोववाइयदसाणं दोच्चस्स वग्गस्स अयमहे पण्णत्ते।"
मासियाए संलेहणाए दोसु वि वग्गेसु । [Sutra.2] त्ति दोच्चो वग्गो समत्तो ।
15
[तच्चो वग्गो] " जइ णं भंते ! समणेणं [जाव] संपत्तेणं अणुत्तरोववाइयदसाणं दोच्चस्स वग्गस्स अयमढे पण्णत्ते, तच्चस्स णं भंते ! वग्गस्स अणुत्तरोववाइयदसाणं समणेणं [जाव] संपत्तेणं के अढे पण्णत्ते ?।"
"एवं खलु जंबू ! समणेणं [जाव संपत्तेणं अणुत्तरोववाइयदसाणं तच्चस्स वग्गस्स दस अज्झयणा पण्णत्ता। तं जहा, धण्णे य सुणक्खत्ते य इसिदासे य आहिए
पेल्लए रामपुत्ते य चंदिमा पिढिमा इ य॥ 20 पेढालपुत्ते अणगारे नवमे पोटिले वि य
वेहल्ले दसमे घुसे इमे य दस आहिया।"