________________
॥ अणुत्तरोववाइयदसाओ ॥
[ पढमो वग्गो ]
तेणं कालेणं तेणं समरणं रायगिहे नयरे । अज्जसुहम्मस्स समोसरणं । परिसा निग्गया [ जाव ] जम्बू पज्जुवासइ [0] एवं वयासी ।
""
जइ णं भंते! समणेणं [ जाव ] संपत्तेणं अट्ठमस्स अंगस्स अंतगडदसाणं अयमट्ठे पण्णत्ते, 5 नवमस्स णं भंते ! अंगस्स अणुत्तरोववाइयदसाणं समणेणं [जाव] संपत्तेणं के अट्ठे पण्णत्ते ? "
तर णं से सुहम्मे अणगारे जंबुं अणगारं एवं वयासी ।
" एवं खलु जंबू ! समणेणं [ जाव ] संपत्तेणं 10 नवमस्स अंगस्स अणुत्तरोववाइयदसाणं तिण्णि वग्गा पण्णत्ता ।
""
(6
जइ णं भंते समणेणं [ जाव ] संपत्तेणं नवमस्स' अंगस्स अणुत्तरोववाइयदसाणं तओ वग्गा पण्णत्ता, पढमस्स णं भंते ! वग्गस्स अणुत्तरोववाइय- 15 दसाणं समणेणं [ जाव] संपत्तेणं कइ अज्झयणा पण्णत्ता ? ।
""
" एवं खलु जंबू ! समणेणं [ जाव] संपत्तेणं अणुत्तरोववाइयदसाणं पढमस्स वग्गस्स दस अज्झयणा पण्णत्ता । तं जहा,
૫
20