SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ निक्खंता [जाव] बहूहिं चउत्थ० [जाव भावेमाणी विहरइ । तए णं सा सुकाली अज्जा अण्णयाकयाइ जेणेव अज्जचंदणा अज्जा [जाव] " इच्छामि णं अज्जो ! तुन्भेहिं अब्भणुण्णाया समाणी कणगावलीतवोकम्मं उवसंपजित्ताणं विहरेत्तए ।” 5 एवं जहा रयणावली तहा कणगावली वि । नवरं तिसु ठाणेसु अट्ठमाई करेइ, जहा रयणावलीए छट्ठाई । एक्काए परिवाडीए संवच्छरो पंच मासा बारस य अहोरत्ता । चउण्हं पंच वरिसा नव मासा अट्ठारस दिवसा । सेसं तहेव । नव वासा परियाओ [जाव] 10 सिद्धा ॥ [ Sutra 18] एवं महाकाली वि । नवरं खुड्डागं सीहनिकीलियं तवोकम्भं उवसंपज्जित्ताणं विहरइ । तं जहा। चउत्थं करेइ । करित्ता सव्वकामगुणियं पारेइ । पारेत्ता छठे करेइ । करित्ता सव्वकामगुणियं पारेइ । पारित्ता चउत्थं 15 करेइ । सव्वका० २ । अट्ठमं करेइ २ । सव्वका० २। छटुं० २ । सव्व० २ । दसमं० २। सव्व० २ । अनुमं० २। सव्व०२। दुवालसं०२।सव्व०२। दसमं० २। सव्व० २।चोदसं० २ । सव्व०२ । दुवालसं०112 २ । सव्व० २ । सोलसम० २ । सव्व० २। चोदसं० २ । सव. 20 २ । अट्ठारसं० २ । सव्व० २ । सोलसमं०२ । सव्व० २ । वीसमं०२ । सव्व० २ । अट्ठारसं० २ । सव्व० २ । वीसमं० २ । सव० २। सोलसमं० २। सव्व० २ । अट्ठारसं०२ । सव्व० २ । चोदसं० २। सव्व०२। सोलसमं० २। सव्व० २। दुवालसं० २ । सम्व २ । 25 112 AD दुवालसं B. दुवालसमं E बारसमं.
SR No.023493
Book TitleAntagadanuttarovavaiyadasao
Original Sutra AuthorN/A
AuthorM C Modi
PublisherGurjar Granth Ratna Karyalay
Publication Year1932
Total Pages354
LanguageSanskrit, English
ClassificationBook_Devnagari, Book_English, agam_antkrutdasha, & agam_anuttaropapatikdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy