SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ અધ્યયન ૪ થું પૃથ્વીકાયની હિંસાથી નિવૃત્ત થવા સંબંધે से भिक्खू वा भिक्खुणी वा संजय-विरय-पडिहय 3 ५ पच्चक्खाय पावकम्मे दिया वा राओ वा एगओ वा परिसागओ वा, सुत्ते वा जागरमाणे वा, से पुढविं ૧૨ ૧૩ ૧૪ वा, भित्ति वा, सिलं वा, लेलु वा ससरक्खं वा ૧૫ ૧૬ ૧૭ ૧૮ कायं, ससरवस्त्रं वा वत्थं, हत्थेण वा, पाएण वा, ૧૯ २० २१ २२ कटेण वा, किलिंचेण वा, अंगुलियाए वा, सिलागए २३ २४ २५ २१ वा सिलागहत्थेण वा, न आलिहिज्जा, न विलिहिज्जा, २७ न घट्टिज्जा, न भिदिज्जा, अन्न न आलिहाविज्जा, न 3. 3. ३२ विलिहाविज्जा, न घट्टाविज्जा, न भिदाविज्जा, अन्न 33 ३४ .५ आलिहंत वा, विलिहत वा, घत वा, भिवंत 39 36 वा, न समणुजाणेज्जा जावज्जीवाए तिविहं तिविहेणं ४०. ४१ मरे याए कारणं न करेमि, न कारवेमि करत पि अन्न न ममणुजाणामि. तस्स भंते? पांडकमामि निदामि गरिहामि अप्पाणं वोसिरामि ॥२०॥ 3८
SR No.023490
Book TitleDashvaikalik Sutra
Original Sutra AuthorN/A
AuthorThakarsi Karsanji Shah
PublisherShamji Velji Virani
Publication Year1970
Total Pages350
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Book_Devnagari, & agam_dashvaikalik
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy