________________
१ उद्योतः ]
ध्वन्यालोकः च
४३
तावत्सामान्यस्याप्रस्तुतस्याभिधीयमानस्य प्राकरणिकेन विशेषेण प्रतीयमानेन संबन्धस्तदा विशेषप्रतीतो सत्यामपि प्राधान्येन तस्य सामान्येनाविनाभावात्सामान्यस्यापि प्राधान्यम् । यदापि विशेषस्य सामान्यनिष्ठत्वं
स्तंसदमधीयमानं नैमित्तिकं प्रस्तुतमाक्षिपति । यथा – 'ये यान्त्यभ्युदये प्रीतिं नोज्झन्ति व्यसनेषु च । ते बान्धवास्ते सुहृदो लोकः स्वार्थपरोऽपरः ॥' अत्राप्रस्तुतं सुहृद्वान्धवरूपत्वं निमित्तं सेज्जनासक्त्या वर्णयति नैमित्तिकीं श्रद्धेयवचनतां प्रस्तुतामात्मनोऽमिव्यङ्कुम् । तत्र नैमित्तिकप्रतीतावपि निमित्तप्रतीतिरेव प्रधानीभवत्यनुप्राणकत्वेनेति वाच्यव्यङ्ग्ययोः प्राधान्यम् । कदाचित्तु नैमित्तिकमप्रस्तुतं वर्ण्यमानं सत्प्रस्तुतं निमित्तं व्यनक्ति । यथा सेतौ (४/२०) 'सग्गं आपरिजाअं कोत्थूहलच्छिंरहिअं महुमइस्स उरम् । सुमरामि महणपुरओ अमुद्धअन्दं च हरजडापब्भारम् ॥' अत्र जाम्बवान् कौस्तुभलक्ष्मीविरहितहरिवक्षःस्मरणादिकमप्रस्तुतनैमित्तिकं वर्णयति प्रस्तुतं वृद्धसेवाचिरजीवित्वव्यवहारकौशलादिनिमित्तभूतं मन्त्रितायामुपादेयममिव्यङ्कुम् । तत्र निमित्त`प्रतीतावपि नैमित्तिकं वाच्यभूतम् । प्रत्युत तन्निमित्तानुप्राणितत्वेनोद्धुरकंधरीकरोत्यामानमिति समप्रधानतैव वाच्यव्यङ्ग्ययोः । एवं द्वौ प्रकारौ प्रत्येकं द्विविधौ विचार्य तृतीयः प्रकारः परीक्ष्यते सारूप्यलक्षणः । तत्रापि द्वौ प्रकारौ - अप्रस्तुतात्कदाचिद्वा`च्याच्चमत्कारः, व्यङ्ग्यं तु तन्मुखप्रेक्षेम् । यथास्मदुपाध्याय भट्टेन्दुराजस्य – 'प्राणा येन समर्पितास्तव बलाद्येन त्वमुत्थापितः स्कन्धे यस्य चिरं स्थितोऽसि विदधे यस्ते सपर्यामपि । तस्यास्य स्मितमात्रकेण जनयन्त्राणापहारक्रियां भ्रातः प्रत्युपकारिणां धुरि परं वेताल लीलायसे ॥' अत्र यद्यपि सौरूप्यवशेन कृतघ्नः कश्चिदेन्यः प्रस्तुत आक्षिप्यते तथाप्यप्रस्तुतस्यैव वेतालवृत्तान्तस्य चमत्कारकारित्वम् । नह्यचेतनोपलम्भवदसंभाव्यमानोऽयमर्थो 'ने॑ च हृद्यं इति वाच्यस्यात्र प्रधानता । यदि पुनरचेतनादिनात्यन्तासंभाव्य - मानतदर्थविशेषणेनाप्रस्तुतेन वर्णितेन प्रस्तुतमाक्षिप्यमाणं चमत्कारकारि तदा वस्तुध्वनिरसौ । यथा ममैव — 'भावत्रात हठाज्जनस्य हृदयान्याक्रम्य यन्नर्तयन्भङ्गीमिर्विविधामि
१. 'विशेषणेन' ख. २. 'सत्यां' ग-पुस्तके नास्ति ३. 'विनाभावात् क ख “प्रस्तुतात्मनो'
१. 'प्रस्तुतं' क-ख पुस्तकयोर्नास्ति. २. 'सज्जरासन्धो' क-ख.
ग.
४. 'व्यक्तयव्यञ्जकयोः' ग. ५. 'स्मरणरूपम प्रस्तुतस्य वृद्धत्वस्य व्यायस्यानुप्राणकत्वमिति व्यङ्ग्यानुप्राणकत्वेन वाच्यस्यापि प्राधान्यम् । वृद्धतामेव चिरजीवित्वल क-ख. ६. ‘उपादेयभूतायां' क ख ७. 'प्राणकत्वेन' क-ख. ८.. 'किं चायं' कख. ९. 'प्रेक्ष्यम्' क- ख. १०. 'जीवाप' ग. ११. ‘सारूप्यवशेन' म-पुस्तके नास्ति. .१२. ‘अन्यः प्रस्तुतः’ ग-पुस्तके नास्ति. १३. 'नालम्बवद' क- ख. १४. 'न हृद्यः ' क-ख.