________________
काव्यमाला २५.
श्रीमदानन्दवर्धनाचार्यप्रणीतो
ध्वन्यालोकः।
श्रीमदाचार्यामिनवगुप्तविरचितया व्याख्ययानुगतः ।
- - - जयपुरमहाराजाश्रितेन पण्डितब्रजलालसूनुना महामहोपाध्यायपण्डितदुर्गाप्रसादेन, मुम्बापुरवासिपणशीकरोपाहलक्ष्मणशर्मात्मजवासुदेवशर्मणा च संशोधितः ।
(तृतीयावृत्तिः।)
स च मुम्बय्यां
पाण्डुरङ्ग जावजी इत्येतैः खीये निर्णयसागराख्यमुद्रणयन्त्रालये मुद्रयित्वा प्रकाशितः ।
शाकः १८५०, खिस्तान्दः १९२८.
मूल्यं रुप्यकद्वयम्।