________________
62
छन्दोदर्शनम्
द्वादशी ऋक् । सरस्वति यत् परमं पदं दिवि ते स्वरन्त्याः ।
आश्रावय तदु माँ ज्योतिर्विश्व॑स्य दर्शयत् ॥ १२ ॥ पदपाठ :- सरस्वति । यत् । परमम् । पदम् । दिवि । ते । स्वन्त्याः ।
आऽश्रावय । तत् । ऊम् इति । मह्यम् । ज्योतिः । विश्वस्य । दर्शयत् ॥
Oh Sarasvati ! May I have the privilege of knowing the highest place in heaven which you, who are the Goddess of Speech, occupy, a place which is like the light of the universe.
अन्वयभाष्यम् । हे सरस्वति ! दिवि द्युलोके स्वरन्त्याः ते यत् परमं अखण्डं पदं तत् मह्यं आश्रावया किम्भूतम्-दर्शयद् विश्वस्य ज्योति: तद्रपं पदमिति, उ: पादपूरणे भवति इति ||
॥ इति द्वितीयेऽनुवाके प्रथमं वाक्सूक्तम् ।। COMMENTARY-SUMMARY TRANSLATION Your word illuminates. You are eternal and your place in the highest. heavens is full of light.
Thus ends the first hymn in the Second Section.
अथ द्वितीयेऽनुवाके द्वितीयं सरस्वतीसूक्तम् ।
अनुवाकः २ । सूक्तम् २ | ऋचः १-८ | सरस्वती । नमस्ते देवि सरस्वति अष्टौ, देवरातो वैश्वामित्रः, सरस्वती, जगती । Now the Sarasvati Sukta, second in the Second Anuvaka
Section II, Hymn 2, Riks 1-8 - SARASVATI This Hymn beginning with “Namaste Devi”; contains eight Rks, Daivarāta Vaišvamitra is the Rshi, Sarasvati is the goddess and Jagati is the metre.
__ अथ प्रथमा ऋक्। नमस्ते देवि सरस्वति त्वं नेत्री माया विश्वस्यैव जनित्री माता ॥