________________
छन्दोदर्शनम्
465
COMMENTARY-SUMMARY TRANSLATION This Agni is the celestial Aditya with light, the Purusha with the seed of light. Aditya is the refuge of all light-essences, the essences in the form of waters. Cf. “ I invoke for protection, the sun who is the celestial power, full of energy and satisfying the universe with rains" (Rg. I-164-52).
The celestial Soma is full of invisible liquid essences. He is like Sarasvati, the wife of Aditya. Soma is Sarasvati, the power of Sarasvan, Aditya. Agni and Soma are united like a pair, like the Dawn and the Night. May Agni and Soma bless their own universe with their light and essence.
षष्ठी ऋक् । अग्निरयं वैश्वानरोऽन्तर्विश्वभुक् सोमो मनस्तढुंपाहितं सदन्नम् ॥ अन्नादोऽम्नै च प्रति सँसृष्टौ मिथः
स्तावग्नीषोमौ मृळयतां स्वं विश्वम् ॥ ६ ॥ पदपाठः - अग्निः । अयम् । वैश्वानरः । अन्तरिति। विश्वऽभुक् ।
सोमः । मनः । तत् । उप । आऽहितम् । सत् । अन्नम् ॥ अन्नऽअदः । अन्नम् । च । प्रति। सम्ऽसृष्टौ । मिथः । तौ । अग्नीषोमौ । मृळयताम् । स्वम् । विश्वम् ॥
This Agni is Vaišvånara, who is inside the body and eats all food. Soma is mind, which is as food of the soul. The eater and the food are united together. May Agni and Soma bless this universe of theirs.
अन्वयभाष्यम्। सोऽयं अग्निः सर्वेषां प्राणभृतां अन्तः शरीरे अन्तर्हितः जाठराग्निरूपः वैश्वानरः चिदात्मा च सन्, विश्वभुक् विश्वस्य भोक्ता संवृत्तः इति भावः, सोमः रसात्मा मन: मनःसत्त्व:, तच्च मन: अन्नं भोग्यं अन्नमयत्वात्, तत् अन्नरूपं भोग्यात्मकं च सत् मनः आत्मनः उप उपाधिरूपेण, आहितं सन्निहितम् , चेतनात्माधिष्ठितम्, सूक्ष्मं करणं शरीरं च भवति, एवं अन्नादः भोक्ता अग्नि: आत्मा, अन्नं भोग्यं सोमः मनः च प्रति प्रत्यङ्मुखेन प्रत्यन्चि आत्मनि मिथः योगेन संसृष्टौ सङ्गतौ भवतः, तौ एतौ अग्नीषोमौ ज्योतीरससत्त्वौ आत्ममनःस्वरूपौ स्वकीयं इदं विश्वं जगत्, तथा विश्वसत्त्वयुक्तं शरीरं च स्व-स्व-सत्त्वेन तेजोरसरूपेण मृळयतामिति ॥ CD-59