________________
458
छन्दोदर्शनम्
and Daksha. In this mantra, he prays that his powers of knowlege and that of action may be shapened well" (Ait. Brå. ). Again, "Release me from mortality and not from immortality" (Rg. VII-59-12). "Release me from ignorance just as those who are bound are released" (Rg. X-73-11). "Lead me from non-existence to existence; from darkness to light and from mortality to immortality" ( Br. Up. I-3-28). Thus run these three Yajus in both the senses, i. e., Pravṛtti and Nivṛtti.
Thus ends the Third hymn dedicated to Viśvedevaḥ in the eighth Section.
अथ चतुर्थ द्विदैवत्यं अग्नीषोमीयं सूक्तम् ।
अनुवाकः ८ । सूक्तम् ४ । ऋचः १-९ ।
अग्निरयं पार्थिवं ज्योतिः नव, दैवरातो वैश्वामित्रः, अग्नीषोमौ, जगती ।
Now this the Agneeshomeeya Sukta, Fourth in the Eighth Anuvaka Section VIII, Hymn 4, Riks 1-9, AGNI-SOMA
The fourth Hymn beginning with "Agnirayam Parthivam Jyotiḥ, " contains nine Rks. Daivarăta Vaisvamitra is the Rshi; Agni-Soma are the gods; and the metre is Jagati.
अथ प्रथमा ऋक् ।
-
अग्निरयम् पार्थिवं ज्योतिपच॑नम्
सोमो॑ दि॒व्यः शीतर॑श्मी रसोऽमृतम् ||
मिथुयाऽन्वेव विश्वथाऽभ्युदीयतु
स्तावग्नीषोमौ मृळयतां स्वं विश्व॑म् ॥ १ ॥
पदपाठः अग्निः । अयम् । पार्थिवम् । ज्योति॑ः । पच॑नम् ।
सोम॑ः । दिव्यः । शीतऽर॒श्मिः । रसः । अमृत॑म् ॥
मि॑िथु॒या । अनु॑ । ए॒व । वि॒श्वऽथा॑ । आ॒भि । उत् । ई॒यत॑ः ।
तौ । अग्नीषोमौ । मृळयताम् । स्वम् । विश्व॑म् ॥
1