________________
पदपाठः
छन्दोदर्शनम्
अथ तृतीयं अप्सूक्तम् ॥
अनुवाकः ७ । सूक्तम् ३ । ऋचः १-८ ॥ या सवितुः स्व १: स्रवतीह अष्टौ, देवरातो वैश्वामित्रः, आपः, त्रिष्टुप् । अन्त्ये द्वे जगत्यौ ||
-
Now the Apsukta, third in the Seventh Anuvaka Section VII, Hymn 3, Riks 1-8-AP
This hymn beginning with 'Ya savituḥ Svaḥ Sravantiha' contains eight Rks. Daivarāta Vaisvamitra is the Rshi; Apah is the god, the metre is Trishṭup, the last two mantras are in Jagati.
अथ प्रथमा ऋक् । या स॑वि॒तुः स्व १ : स्रव॑न्तीह दि॒व्या प्राणचित्तिर्या प्राणाश्चेतय॑न्ती ॥ सावित्री सा व॑रुणानी वह॑न्ती
तस्यै॑ ते देव॒ गते॒ नमो॑ऽस्तु ॥ १ ॥
या । सवि॒तुः । स्व१रिति॒ स्व॑ः । स्रव॑न्ती । इह । दि॒व्या ।
प्राणऽचित्तिः । या । प्राणान् । चेतयन्ती ॥
सावित्री । सा । वरुणानी | वहन्ती ।
407
तस्यै | ते | देवि | गङ्गे । नमः । अस्तु
11
She who descends from the sky and from Savità (the sun) and is divine in essence, is one with the powers of Prana, the vital powers. She revives the life-forces in the world. She who is associated with Savita and Varuna ( god of Waters) is flowing continuously. Oh Divine Ganges, my salutations to you.
अन्वयभाष्यम् ।
सवितुः सर्वभूतप्रसवितुः आदित्यस्य सकाशात् स्वः स्वर्लोकात् स्वस्थानात् या स्वर्गङ्गा दिव्या दिव्यरससत्त्वपूर्णा इह अस्मिन् लोके संस्रवन्ति वर्षण प्रवाहादिरूपेण प्रच्यवमाना, प्राणचित्ति: प्राणसञ्चेतनाशक्तिरूपा, प्राणसञ्जीवनादिचितिशक्तियुक्ता अत एव प्राणान् तनूभृतां प्राणसत्वं चेतयन्ती वा सर्वोषधिसत्त्वेन प्रेरयन्ती आयुरारोग्यादिपूर्णेन प्राणसत्त्वेन तान् सुचेतनान् कुर्वन्ती सावित्री सवितृदैवत्या औष्णतेजः सत्त्वा सा वहन्ती