________________
392
छन्दोदर्शनम
अन्वयभाष्यम्। पर्वतेभ्यः पुनः पुनः निरन्तरं संस्रवन्त्यः अजस्रधारया प्रवहन्त्य: हे आपः देव्यः ! देवतात्मिका नदीरूपाः मां इमं उपाप्ताः स्नान-पानादिकाले पार्थिवेन ज्योतिषा सङ्गमयत संयोजत, अप्सु हि वूढः अग्निः इति अनेन गम्यते, अस्मिन् अर्थे ऋङ्मन्त्रवर्णः प्रसिद्धः, " अप्सु मे सोमो अब्रवीदन्तर्विश्वानि भेषजा | अग्निं च विश्वशंभुवम्" (ऋ. मं. १०-९-६) इति ||
COMMENTARY-SUMMARY TRANSLATION Oh, presiding deities of Waters ! flowing from mountains without any break, with a continuous flow, and coming towards me, may you unite me with the light on this earth at the time of bath and drink. It is said that Agni is hidden in waters. Cf. “Some told me that all the medicines and Agni who renders all people happy, are hidden in the waters" (Rg. X-9-6).
चतुर्थी ऋक् । मधुमत्यो हि मातर आपो देव्य इहागताः ।
मत्यै पुनीत मामाप्तं सद्यो धियो विभूतये ॥ ४ ॥ पदपाठः - मधुऽमत्यः । हि । मातरः । आपः । देव्यः । इह । आगताः ।
मय॑म् । पुनीत । माम् । आप्तम् । सद्यः । धियः । विऽभूतये ॥
Oh, presiding deities of Waters! you, sweet mothers, having come here, do purify me, who is a mortal, so that I may prosper.
अन्वयभाष्यम् । मधुनत्यः मधुररसवत्वात्, मातरः जीवनप्रदत्वात् । हे आपो देव्यः! इह आगताः सत्यः आप्तं मां सद्यः धियः विभूतये वृद्धये ऐश्वर्याय ज्ञानादिप्रकाशार्थं पुनीत, दोषविमुक्तो हि धिया वर्धते, हिः पादपूरणार्थः, तथा निश्चयार्थो वा भवतीति ॥
COMMENTARY SUMMARY TRANSLATION
You are sweet being sweetness itself You are mothers because you give life. Oh, presiding deities of Waters ! may you come here and purify me, the mortal one, so that I may prosper. He who is free from impurities will certainly prosper through his intellect.