________________
छन्दोदर्शनम
329
एवं सः पुरुषः वाक्-प्राण-मनश्चक्षुः-श्रोत्रादिभ्यः तथा सर्वेभ्योऽपि इन्द्रियेभ्यः परः, अत एव तद्विन्द्रियवृत्तीनां अगोचरः अविषयः सः इति भावः ॥ तं तादृशं पुरुषं धीभिः धीयोगेन तपसा प्राप्नोमीति ॥ अत्र " यद् वाचाऽनभ्युदितं येन वागभ्युद्यते | तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते" || " यन्मनसा न मनुते " " यच्चक्षुषा न पश्यति०" " यत् प्राणेन न प्राणिति.” (केनोप. १-४-८) इत्यादिवचनोक्तं औपनिषदं तत्त्वमनुसन्धेयम् ॥ तथैव तदुपबृंहणाय गीताशास्त्रानुवचनमपि योजनीयम्-“न तु मां शक्यसे द्रष्टुमनेनैव स्वचक्षुषा | दिव्यं ददामि ते चक्षुः पश्य मे योगमैश्वरम् " (गी. ११-८) इति || “ ददामि बुद्धियोग तम् ” (गी.१०-१०) इति च ॥
COMMENTARY-SUMMARY TRANSLATION
That Purusha, the supreme, is the inner soul of all. Even then, those who are well.versed in the Vedic lore, cannot hear him with their ears. It is not possible to hear him like an external thing. Likewise, those who have eyes cannot see him nor can the learned, with the help of their intellects bring him within their comprehension. That Supreme Purusha is beyond Vák, Prana, Manas, Chakshus, Srotra and all other senses. He cannot be visualised by any one of these senses as he is not an object of the senses. Such Purusha I attain, by my inner powers turned towards him and by penance. “That which cannot be expressed by speech, that which cannot be understood by mind, etc.” (Ken. Up. 1-4-8). Again, the Gità says, “But you cannot see me with these eyes. So, I give you divine sight with which you can see my original divine splendour" (Gita XI-8). "I bless you with divine vision so that you can know me" (Gita x-10).
अष्टमी ऋक् । तत् ते भगवन् इन्द्र पूरुषात्मन् संविदाऽयं तपस्यन् अनु तुरीयम् ॥ पदं पश्यामि दर्शतं सम्परीतं
तत् परमं ज्योतिर्विश्वस्य दर्शयत् ॥ ८ ॥ पदपाठः - तत् । ते । भगऽवन् । इन्द्र । पुरुष । आत्मन् ।
सम्ऽविदा । अयम् । तपस्यन् । अनु । तुरीयम् ।।
CD-42