________________
304
छन्दोदर्शनम
Ajigarta. He had the vision of this mantra which praises Varuna. “Oh! Varuna, loosen this noose which is binding me etc. He said thus and he released himself from the noose of Varuna" (Tai. Sam.5-2-1-4). See the Sarvānukrama Sutra also : "Sunassepa, a son of Ajigarta, became the adopted son (svayam datta ) of Viśvāmitra and became famous as Devarata (Sar. Sutra 1-24).
This inner soul is well-known among the seers, he is ever perfect, the truth eternal, he is immortal and omniscient.
अष्टमी ऋक् । अयं केतुभिर्कोतिरन्तः प्रविष्टो ज्योतिषा समप्स्वन्तर्निविष्टः ॥ अयमद्भिः पृथिवीमनुविष्टः
स सत्योऽयममृतौ विश्ववेदाः ॥ ८ ॥ पदपाठः - अयम् । केतुऽभिः । ज्योतिः। अन्तरिति । प्रऽविष्टः ।
ज्योतिषा । सम् । अप्ऽसु । अन्तरिति । निऽविष्टः ॥ अयम् । अत्ऽभिः । पृथिवीम् । अनु । विष्टः ।
सः । सत्यः । अयम् । अमृतः । विश्वऽवैदाः ॥ This Atma (the principle of consciousness) entered the body (gross matter) in the form of light along with the vital powers. He then entered the waters (the liquid principle) along with light. He then entered the earth (solid) along with those waters. He is the truth, he is immortal and omniscient.
अन्वयभाष्यम्। अयं अन्तरात्मा चेतनः केतुभिः प्राणशक्तिभिः प्रज्ञाभिः ज्यौतिः दिव्यं तेजः अन्तः प्रविष्टः सशरीरेण पुरुषरूपेण उदयार्थं आदौ दिव्ये ज्योतिषि प्राविवेशेति भावः, ततश्च तेन ज्योतिषा वैद्युतेन सह अप्सु जलेषु निविष्टः नितरां विवेश रसभावेन, ततश्च सोऽयमात्मा ताभिरेव अद्भिः पुनः ततोऽपि स्थूलभावाय वृष्टिमुखेन पृथिवीं इमां अनुप्रविष्टः सन् जलतेजसोः द्वारा प्रार्थिवं सत्त्वं प्रापेति सिध्यति ||
सः परोक्षः सत्यात्मा चेतनः अमृत: आत्मा एवं क्रमेण ज्योतिर्जलपृथिवीभूतेषु स्वेन चैतन्यसत्वेन अनुस्यूतः अमृतात्मा स्वरूपेण सिद्धः स्वयं सर्वज्ञसत्त्व एव भवतीति || एतेन तस्य आत्मनः भूतशरीरादिसम्बन्धमात्रोण मूलस्वरूपहानिर्न भवितुमर्हतीति सिध्यति ॥