________________
216
छन्दोदर्शनम
प्रवहति, अत एव "वायुर्वेन्द्रो वा अन्तरिक्षस्थानः" इति याम्कनिरुक्तं सङ्गच्छते ॥ (नि. अ.७, खं. ५, २) यश्च बलीयान् बलकर्मणा सर्वेभ्योऽपि श्रेष्ठः बलिए: सः तादृशः परोक्षसिद्धः मध्यमः मध्यमलोकाधिपतिः मध्यस्थ इव नित्यं प्रतिष्ठितः सर्वत्र साक्षिभूतः, इन्द्रः इन्द्रनामा ईशः परमैश्वयंपूर्णः, “ इदि परमैश्वर्य " (भ्वा. प. इन्दति) इति धात्वर्थयोगात् , अत एव सः इन्द्र एव विश्वेषां देवादीनां सर्वेषां भूतानां प्राणिनां जगतां च अधिपतिः इति ॥
COMMENTARY-SUMMARY TRANSLATION
He is reputed in the Veda and known to all people generally as well as specially. He is the first among all gods and full of divinity. He saves all with his thunderbolt; he appears in the form of lightning. He is reputed as giving protection (sustenance) to one and all. Further, he leads all the beings without pause or break and he activises everything with his power of lightning. And he blows like wind in midair, the meeting place of heaven (Dyau) above, and earth below. Cf: “It is either Vāyu or Indra in the
midair.” (Yaska Nirukta Chap. VII-5, 2.) He is possessed of infinite strength: is the best of all powerful ones. Such a one is the lord of the middle world and he is a witness to all and everywhere. The name Indra is derived from the root 'Idi' which implies supreme overlordship. He is the lord of not only the gods, but of all the beings of this universe.
द्वितीया ऋक् । यश्चेह दिक्षु दशसु प्र वाति भाभियों दशभिवृणुते विश्वम् ॥ यो अयं समूहोऽन्तर्हृदयेऽस्माक
मिन्द्रो विश्वेषां पतिः स मध्यमः ॥२॥ पदपाठ :- यः । च । इह । दिक्षु । दशऽसु । प्र । वाति ।
भाभिः । यः । दशऽभिः । वृणुते । विश्वम् ।। यः । अयम् । सम्ऽऊन्हः । अन्तरिति । हृदये । अस्माकम् । इन्द्रः । विश्वेषाम् । पतिः। सः । मध्यमः ।।
He ( Indra) blows everywhere, above and below in all the ten directions. He envelops the whole universe, with the ten rays of bis radiance. He lies hidden within our hearts too as consciousness. He is Indra of the midworld, the overlord of all.