________________
छन्दोदर्शनम्
193
सञ्ज्ञकमेव, उभयत्रापि उदकनामसु-अन्तरिक्षनामसु च अपशब्दस्य पाठात् , तदेतदेव उपनिषत्सु तेजोऽबन्नशब्दैरुपदिष्टमनुश्रूयते, इति विशेषः॥
COMMENTARY-SUMMARY TRANSLATION Brahmanaspati, through the power of light manifested himself and became Adhibhūta (material form ). Light, water and earth are the three elements in which he placed his three steps. He is Purusha with three steps. These steps are in the form of three basic elements.
The container and the contained are the same. The three worlds, earth, mid-air and sky, are made of earth, water (fluids ) and light respectively and they are identical with each other in name and form also. Dyau is the abode of light, Pșthvi that of earth and Antariksha that of water and is known as Ap. The word Ap is included in both the lists, in the Vedic Dictionary, 'Nighantu', meaning water and mid-air (Jala and Antariksha respectively). This (Trivstkaraṇa ) is referred to in the Upanishads by the words Tejas, Ap and Anna. This is the speciality here.
षष्ठी ऋक् ।
ब्रह्मणस्पतिज्योतिषाऽधि दिव्यानि पृथिव्यामन्तरिक्षे दिवि पदानि || अग्निनेन्द्रेण सवित्रा च नि दधे
स त्रिपात् पुरुषोऽयं साकं वाचा ॥ ६ ॥ पदपाठ :- ब्रह्मणः । पतिः । ज्योतिषा । अधि । दिव्यानि ।
पृथिव्याम् । अन्तरिक्षे । दिवि । पदानि ॥ अग्निना । इन्द्रेण । सवित्रा । च । नि । दधे । सः । त्रिऽपात् । पुरुषः । अयम् । साकम् । वाचा ।
Brahmaṇaspati through the power of light, placed his celestial three steps in Prthvi, Antariksha and Dyau in the form of Agni, Indra and Savità. He is the Purusha with three steps and is one with Vàk.
अन्वयभाष्यम् । सः ब्रह्मणस्पतिः अधि-ज्योतिषा अधिदैवततत्त्वेन पृथिव्यन्तरिक्षद्यलोकेषु अग्निना भौमेन इन्द्रेण विद्यदात्मना सवित्रा दिव्येन च तेजोविशेषेण यत् खलु दिव्यानि देवतात्मकानि तानि त्रीणि पदानि निदधे, तेन विदा-वाचा च साकं त्रयीरूपया छन्दस्सत्त्वया युक्तः सोऽयं पुरुषः त्रिपात् संवृत्तः इति सम्भाव्यतामिति ॥
CD-25