________________
184
छन्दोदर्शनम
षष्ठी ऋक् । सरस्वती त्वमपी परा सती प्रतीची चित्तिरमृता प्रचेतना ॥ सपदी वाक् पुरुषेण प्रत्य॒ताऽऽत्मन्
पुरुषः सोऽनु प्रत्य॒तः स्वात्म्य वाचा ॥ ६ ॥ पदपाठ :- सरस्वती । त्वम् । अपदी । परी । सती ।
प्रतीची। चितिः । अमृता । प्रऽचेतना ॥ सऽपर्दी । वाक् । पुरुषेण । प्रति । ऋता । आत्मन् ।
पुरुषः । सः । अनु । प्रति । ऋता । सुऽआत्म्यम् । वाचा ॥ Sarasvati ! you too are without parts and are pure existence. You are indeed introspective; you are the light of knowledge, you are immortal. You are consciousness. In manifestation, you are also like the Purusha, with name and form and many parts. Even so, you are one with Purusha and He is one with you.
अन्वयभाष्यम्। हे भगवति ! त्वं सरस्वती स्वयं संविद्रसस्वरूपा परात्मिका सती सदात्मिका च, अपदी अंश-पादादिरहिता, प्रतीची प्रत्यग्रूपा प्रत्यगात्मस्वरूपा च चित्तिः ज्योतिःस्वरूपा, अमृता नाशरहिता दिव्यरसात्मिका प्रचेतना केवलं चेतनात्मिका च असि, पुषेण तेन परमेण आत्मना सा त्वं वाक् सपदी पादादिविशेषरूपगुणयुक्ता सती आत्मनि स्वस्मिन् प्रत्यृता प्रति सङ्गताऽसि, स च पुरुष: अनु तां निजां शक्तिरूपां परां वाचमनुसृत्य वाचा तया सात्म्यं तादात्म्यं प्रत्य॒तः सङ्गतः सन् स्वयमपि वाच्यार्थरूपः अभ्युदियायेति ॥
COMMENTARY-SUMMARY TRANSLATION
Oh Bhagavati! you are Sarasvati, you are knowledge, consciousness and eternal existence. As such, you have no divisions and no names and forms. You are so Supreme. You are an introvert, you are light, immortal and full of essence and pure energy. You are united with Him. In manifestation, you become full of many parts and name and form. The Purusha following His own power of Speech, stays united with Vak. Being united with Vak, He is expressed by Vák.