________________
182
छन्दोदर्शनम्
COMMENTARY-SUMMARY TRANSLATION Oh Brahmanaspati ! you are the inner Soul in the individual. You are the pure energy of consciousness. You see by opening the eye of knowledge. Vāk being harmoniously indentical with the Brahma and knowing him through the keen insight given by him, she becomes the all-pervading power of Brahmanaspati, the better-half of Brhaspati, the Brahmātmā.
चतुर्थी ऋक् । सरस्वती त्वं प्रतीची संहिताऽऽत्मनि ब्रह्मैवार्नु संविदा प्रति चेतमाना || वाचा रसैन सात्म्यं समितं ब्रह्म
वाक् सती पुरुषस्य सा बृहस्पतेः ॥ ४ ॥ पदपाठ :- सरस्वती । त्वम् । प्रतीची । सम्ऽहिता । आत्मनि
ब्रह्म। एव । अर्नु । सम्ऽविदा । प्रति । चेतमाना । वाचा । रसैन । सुऽआत्म्यम् । सम्ऽईतम् । ब्रह्म ।
वाक् । सती । पुरुषत्य । सा । बृहस्पतेः ॥ Sarasvati ! you are introspective and are united with the inner Soul, the Brahma. Following the Brahma within, you are inspired by knowledge. Through the word and the essence of delight, Brahma is united with you. Sarasvati is Vak, the supreme power of Brahma, the Purusha.
अन्वयभाष्यम् । हे भगवति ! त्वं सरस्वती स्वयं संविद्रसात्मा प्रतीची अन्तर्मुखा सती आत्मनि संहिता प्रतिष्ठिताऽसि, तथा तत् चेतनात्मस्वरूपं ब्रह्म अनु एव अनुसृत्यैव संविदा ज्ञानकलया प्रति चेतमाना प्रति स्फुरन्ती सर्वाः धियः पुनः चेतयन्ती सती आत्मनि अन्तः प्रति तिष्ठसि, वाचा तया परया रसेन तद्वाग्रसेन च स्वेनैव आत्मरसेन वा तत् ब्रह्मात्मवस्तु सात्म्यं तादात्म्यं समितं स्वान्तरेव समुपाप्तम्, अत एव सा वाक् देवतात्मैव तस्य पुरुषस्य बृहस्पतेः परा शक्तिर्भवतीति ॥
COMMENTARY-SUMMARY TRANSLATION Oh Venerable One! you are Sarasvati, the essence of the power of knowledge itself. Turning inward, you are established in the Soul. By following Brahma, the pure form of consciousness, you are inspired with knowledge.