________________
छन्दोदर्शनम
177
अन्वयभाष्यम्। हे सरस्वति ! त्वं स्वे निजे परमे पुरुषे ब्रह्मात्मनि स्वेन निजेन रसेन प्रेम्णा आनन्देन साम्ना सामरस्येन समानभावेन च आहिता तादात्म्येन प्रतिष्ठिता, नित्यसिद्धा इति यावत्, अत: असौ दिव्या सा परा वागपि अमात्रा मात्रादिरहिता, अपदी अंशपादादिरुपातीता, अनभिधा अनाम्नी, तस्या वाक् इत्यपि सञ्ज्ञा गौणी, वस्तुतस्तु ब्रह्मात्मपुरुषवत् केवलं चेतनात्मिकेति भावः, तस्मात् स्वेन वाक्सत्त्वेन समानः सन् सः पुरुषः स्वस्याः वाच: आत्मा आन्तरतमः केवलं चेतनः इति ॥
__ अस्मिन्नर्थे औपनिषदं ब्राह्मणानुवचनम् । “यो वाचि तिष्ठन् वाचोऽन्तरो यं वाङ् न वेद यस्य वाक् शरीरं यो वाचमन्तरो यमयति एष त आत्माऽन्तर्याम्यमृतः” (बृ. उ. ३-७-१०) इति || एतेन तस्मिन् परमे ब्रह्मणि सर्वान्तर्यामिणि निजे पुरुषे नित्यसिद्धा सा वागपि निर्विशेषसत्त्वा मौन रूपैव भवितुमर्हतीत्युक्तं भवतीति || एवं ऋमन्त्रवर्णोऽपि एतमेवार्थ समर्थयति ||
" यावद् ब्रह्म विष्ठितं तावती वाक् ” (ऋ. मं. १०-११४-८) इति, “ चोदयित्री सूनृतानां चेतन्ती सुमतीनाम्” (ऋ. मं १-३-११) “महो अर्णः सरस्वती प्रचेतयति केतुना" (ऋ. मं. १-३-१२) इति च || " अपदसि न हि पद्यसे" (बृ. उ. ५-१४-७) इति च औषनिषदं शुक्लयजुर्मन्त्रवचनम् ॥
COMMENTARY-SUMMARY TRANSLATION Oh Sarasvati ! you are united like a wife with your own lord, the Brahmătmă, the Supreme Being. You are His equal in essence and you unite with him in love and delight. You are identical with Him. You are established in Him, which means you are also eternal. So, this Vak, which is also supreme, is immeasurable and partless (without any divisions). The name Vák is only an indicatory symbol and as such secondary. In fact, she is also pure awareness like Brahma. She is his equal in essence. Purusha is the soul and inspirer of Vak.
Vāk also who is in Brahma is impersonal and is silence itself. Cf. “She is the inspirer of honest thoughts and the good thoughts of the wise." And "Sarasvati is like a great ocean and animates all with knowledge." (Rg. 1-3-11 & 12). "You are trackless and cannot be traced." ( Br. Up.V-14-v). These mantras confirm the above view and the Purāṇas also say: "She is said to be the energy in every creature" (Durga Saptasati). "As knowledge, she pervades this whole universe."
Thus the pervasion of Mahāsarasvati is confirmed by mantras and the statements in the Puranas also. CD-23