________________
162
छन्दोदर्शनम् शब्दमुखेनैव प्रत्युपसंहरतीति भावः ॥ सः ब्रह्मणस्पतिः इमानि विश्वानि भुवनानि तानि आत्मनि अन्त: उपसंहृतान्यपि अभि अभितः विश्वतो रूपेण पश्यति आत्मनि पूर्व बीजरूपेण अवशिष्टम् , पश्चात् कार्यरूपेण विश्वतो मुखेन विस्तृतम्, तथैव पुनः आत्मनि उपसंहृतं च विश्वं तत्साक्षिभूतः सन् जानाति, स एव इदं विश्वं जज्ञानः उत्पादयन्–आविष्कुर्वन् स्वयं विश्वतो रूपेण आविर्भवन् सः तदिदं विश्वं वेद जानाति, तस्मात् सः सर्वजगत्सृष्टिस्थिति-प्रत्युपसंहाराधिष्ठानभूतः सर्वज्ञः सर्वशक्तिमांश्च भवतीति ॥
___COMMENTARY-SUMMARY TRANSLATION Brahma pervades all these worlds as he is the cause of all. Cf." All this is Brahma" (Ch. Up. III -14-1). Further, as it has emerged from Brahma this expansive universe is Brahma only. This is gathered back, at the time of each dissolution by Brahmanaspati, the lord of Vak, who is Veda, the knowledge, and Brahma in the form of Sabda, the word-power. He is Chetana or the principle of consciousness. By means of Brahma, i. e., the mantra in the form of Sabda-Brahma, which is the cause of the universe, Brahmanaspati sacrifices or merges (like an oblation offered in the sacrificial fire) in himself, that which has come out from him in the form of the word. He reabsorbs everything into himself. Brahmanaspati, sees everything which he has absorbed into himself, in the form of cause and effect (as cause it exists in him, and as effect it expands as the universe ). He sees both of them because, he is the witness, Sakshi, who is not interested in either. He knows all this because he creates all this Therefore he it is, who is the repository where the creation, maintenance and dissolution of this universe occur. Brahmanaspati, the primal Cosmic Energy creates everything through word power. Thus goes on the Cosmic Cycle. He is omniscient and omnipotent.
द्वितीया ऋक् । ब्रह्मणस्पतिर्जनिता जायमानो
विश्वा ब्रह्माणि धमति सँरराणः ॥ दिवा पृथिव्या स इदमुन्तरिक्षे
ब्रह्मणस्पतिः समी ब्रह्मणाऽधमत् ॥ २॥ पदपाठ :- ब्रह्मणः । पतिः । जनिता । जाय॑मानः ।
विश्वा । ब्रह्माणि । धमति । सम्ऽरराणः ।। दिवा । पृथिव्या । सः । इदम् । अन्तरिक्षे । ब्रह्मणः । पतिः। सम् । ईम् इति । ब्रह्मणा । अधमत् ॥