________________
92
छन्दोदर्शनम्
समानेन रसेन तत्सामरस्येन तपसा अनु स्वरसि स्वरात्मना स्वे पदे स्वः पदे परमे व्योमनि सदैव सञ्चरसि, हे वाक् ! सा त्वं तस्य ब्रह्मणः विदा संविदा अन्तः आन्तर्या गुह्या पूर्वा प्रतिमा असि इति ॥
COMMENTARY-SUMMARY TRANSLATION
Oh Sarasvati ! you in the form of IM, are certainly that great Brahma. By your animating power, you are the most truthful. On account of that, you reflect Him completely. Further, by your being in harmony with Brahma and by your Tapas, you always follow Him with your sound in the highest sky, which is your own region. You are indeed, Vak, the secret and full primal image of Brahma.
चतुर्थी ऋक् । सरस्वति त्वं परमे विद्युताऽन्तव्योमनि स्वरसीन्द्रचिति॒िमर्जनम् ॥ सा दिव्या वीणा समी नदति ब्रह्म
वाग विदा प्रतिमा पुरुषस्य पूर्वी ॥ ४ ॥ पदपाठ :- सरस्वति । त्वम् । परमे । विऽद्या । अन्तरिति ।
विऽओमनि । स्वरसि। इन्द्रऽचितिम् । अज॑स्रम् ॥ सा। दिव्या | वीणा । सम् ! ईम् इति। नदति। ब्रह्म। वाक् । विदा । प्रतिऽमा । पुरुषस्य । पूर्वी ।।
Oh Sarasvati ! you are moving in the inner sky in the form of sound by the power of lightning; that is the mighty power of Indra. That is the divine lute which Brahma plays upon. That is IM. You are indeed that Vak, the primal image of the primeval Purusha.
अन्वयभाष्यम् । हे सरस्वति! त्वं स्वस्थाने परमे व्योमनि अन्तः गुप्तरूपेण अनुस्वारतः विद्यता विद्यच्छक्त्या इन्द्रचितिं इन्द्रस्य पारमैश्वर्यपूर्णस्य परमात्मनः चेतनां अजस्रं अनवरत अविच्छेदेन स्वरसि उच्चरसि, सैव दिव्या वीणा 'ई' इति चिन्नादानुकरणरूपेण तत् परं ब्रह्म वस्तु सम्यक् नदति अव्यक्तात्मना शद्वायते, तेनैव पुनः अव्यक्तेन निनदेन ब्रह्मणः सत्तां