________________
84
छन्दोदर्शनम
सङ्गन्तुम् इति, अत्र “तुमथ से सेनसे” इति (पा. सू. ३-४-९) गमधातोः तुमुन् अर्थ अध्यै प्रत्ययान्तं पदं छान्दसम्, तथा ब्रह्मचितिं ब्रह्मणः चेतनाशक्तिं त्वयि वाचि प्रति च्यावयसि प्रत्यञ्चि समाकर्षयसि जगद्बीजरूपेण सगृहासि, अतः हे वाक् ! सा त्वं ब्रह्मणः माता प्रमात्री विदा- तत्संविदे च प्रमाणभूता, तथा विश्वस्य जगत: अपि प्रसवित्री योनिः कारणभूता इति ॥
COMMENTARY-SUMMARY TRANSLATION Oh Sarasvati ! to Brahma, the great, who is your husband, you offer your all to unite with Him entirely (the word ending in ‘Adhyai' means an infinitive, Panini, 3-4-9). Likewise, His animating power, you attract to yourself, in the form of the seed of this universe. So, you are Vak, the measure of Brahma and the mother of this universe.
सप्तमी ऋक् । सरस्वति त्वं संविदा कामेनोत कर्मणा पूर्णा पुरुषस्य चित्तिभिः॥ विश्वविद् विश्वकामा त्वं विश्वकर्मा
वाग विदा माता विश्वस्य ब्रह्मणो योनिः ॥ ७ ॥ पदपाठ :- सरस्वति । त्वम् । सम्ऽविदा । कामैन । उत ।
कर्मणा । पूर्णा । पुरुषस्य । चित्तिऽभिः ॥ विश्वऽवित् । विश्वऽकामा । त्वम् । विश्वकर्मा।
वाक् । विदा । माता । विश्वस्य । ब्रह्मणः । योनिः ॥ Oh Sarasvati ! in knowledge, in the power of desire and in the power to act, you are full of the powers of Brahma. You are all-knowing, all-desiring and all-doing. You are Vak, mother of the universe and proof of Brahma.
अन्वयभाष्यम् । हे सरस्वति ! त्वं संविदा सम्यग् ज्ञानेन ज्ञानशक्त्या कामेन इच्छया कर्मणा क्रियाशक्त्या च पूर्णा, तथा पुरुषस्य तस्य चित्तिभिः चेतनाशक्तिभिः अपि पूर्णा, अत एव त्व विश्ववित् सर्वज्ञानशक्तिपूर्णा, विश्वकामा सर्वकामनाशक्तिपूर्णा, विश्वकर्मा सर्वक्रियाशक्तिपूर्णा च सती ब्रह्मवस्तुसमाना भवसि इति यावत्, तस्मात् हे वाक् ! सा त्वं ब्रह्मणो माता प्रमात्री