________________
छन्दोदर्शनम्
अन्वयभाष्यम् ।
हे सरस्वति ! त्वं ब्रह्मणः सद्वस्तुन: प्रतिमात्रा मात्रया समाना वाचा निजया वाचकशक्त्या विश्वं इदं जगत् अन्तः आत्मनि धत्से नामरूपात्मकं सर्वं धारयसि तथा विश्वबीजात्मकं ब्रह्म च स्वान्तः सन्दधासि निजमन्तरात्मकं इति भावः ॥ तेन ब्रह्मणा प्रचोदिता प्रेरिता सती विश्व इदं प्रसूषे, वाचः सकाशादेव अस्य विश्वस्य प्रसवः जननं प्रेरण चेति यावत् ॥ अतः सा वागेत ब्रह्मणो माता प्रमात्री प्रमाणभूता तदस्तित्वादिबोधे, तथा विश्वस्यास्य जगतस्तु योनिः कारणभूता प्रसवित्री मातेति ॥ अत्र स " • पूर्वया निविदा कञ्यताऽऽयोरिमाः प्रजा अजनयन् मनूनाम् ” इति (ऋ. मं. १-९६-२) ऋमन्त्रवर्ण :
पोको भवति ॥
80
COMMENTARY-SUMMARY TRANSLATION
Oh Sarasvati! you are equal in measure to Brahma in everything. Certainly as Word you contain in yourself the universe which is manifest as name and form. Likewise, you hold in yourself Brahma, the seed of the universe. You bring forth, being directed by Him, this universe. It is from Vak (the word) only that this universe is born and animated. Therefore the proof of Brahma is Vak only, the only help by which to know Him. She is also the mother of this universe. See Rg. I-96-2.
तृतीया ऋ ।
पदपाठ :
सर॑स्वति॒ि त्वं माया प्र॑थ॒मा माता
प्रति॑ मिमीषे॒ ब्रह्म॒ चिता॒ऽभिध॑ ॥
प्र॒त्यक्षं ब्रह्म॑ स॒ती ब्रह्म॑णा॒ सम्मिता
वाग् विदा मा॒ता विश्व॑स्य॒ ब्रह्म॑णा॒ योनि॑ः ॥ ३ ॥
सरस्वति । त्वम् । माया । प्रथमा । माता । प्रति । मिमीषे । ब्रह्म । चित । अभिधा ॥
प्रत्यक्षम् | ब्रह्म | सती । ब्रह्म॑णा । सम्ऽमि॑ता ।
वाक् । विदा | माता | विश्वस्य । ब्रह्मणः । योनिः ॥
Oh Sarasvati ! you are Māyā, the first śakti. As the first measurer, you measure out Brahma with your animating power and call him Brahma