________________
१०८
सवृत्तिकः कविदर्पणः
पवाणि भट्ट अक्खरा लहू गुरू निरंतरा ।
पवाणि दूणियाणए
जो
नरायछंदु जाण ॥ ४६ ॥
दह मत्त पउ किज्ज
पंच
सुविज्ज ।
कं
एयावली छंदु ॥ ४७ ॥
पुम्वद्ध पढि दोहडउ
पञ्चदउ गाहाण | चूडामणि जाणिज्जहु
मज्झे सयलाण छंदाण ॥ ४८ ॥
ठामि ठामि चउपय लहुजुत्तउ तियलु पंचयलु वावि निरुत्तउ ।
सयल मत्त चउसट्ठि किज्जए
मालई थ छंदो मुणिज्जए ॥ ४९ ॥
ये
ठवि पउमावती ठाणं ठाणं चउमत्ता गण अट्ठा ध्रुव कना करयलचलणे विप्पो चारे गण उक्किट्ठा ये ।
जइ पडइ भोहर हरइ मनोहर पीडइ तह नायक्कतणूं ।
नरहं उब्वास कवि निन्नासइ छंदह लावइ दोस घणूं ॥ ५० ॥
सामन्नेणं बारस-भट्ठारस - बार - पनर मत्ताओ । कमसो पायचउक्के गाहाए हुंति नियमेणं ॥ ५१ ॥
गाहाइदले चउचउमत्तंसा सत्त अट्टमो दुकलो । एवं बीयदले विहु नवरं छट्टो इ एगकलो ॥ ५२ ॥
यत्र स्थाने स्थाने चतुर्ष्वपि पादेषु लघुयुक्तः त्रिकलः पञ्चकलो वा गणो गवति । सर्वा अपि चतुःषष्टिर्मात्राः क्रियन्ते ॥ ४९ ॥ यदुक्तम् — गुरुजुअ कन्नं गुरुअंति करयलं पयहरंमि गुरुमज्झे । आइगुरूण य चलो विप्पो सव्वें हुएसु ॥ ( Cf. vrttajātisamuccaya I. 19) इति क्रमेण तेषां संज्ञाः पूर्वाचार्यैः प्रणीताः । एतेषु पद्मावतीछन्दसि चत्वारो गणा भवन्ति । मध्यगुरुस्तु न भवति । यदि पयोधरगणः पतति तदा मनोहरं वस्तु हरति । तथा नायकः छन्दसि पुरुषादिवर्णः तस्य दोषगणं लगयति सज्जयतीत्यर्थः ॥ ५० ॥
४७.२ पंचकल B. ४९.१ ठामठाम D; २ वा for वावि AC; ४ य for थ D. ५००१ य for ये A; अट्ठाए for अट्ठा ये D; २ चलणो AB; चलणं D; विप्पा D; गुण for गण C; उकिट्ठाए for कट्ठा ये D; ३ चूर तसु नायक्कतणं D; ४ नउ नासर for निन्नासर D; घणं for घणूं D. ५१०४ नियमाप for नियमेणं D. ५२.४ छट्टो इहेगको D.