SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ १०८ सवृत्तिकः कविदर्पणः पवाणि भट्ट अक्खरा लहू गुरू निरंतरा । पवाणि दूणियाणए जो नरायछंदु जाण ॥ ४६ ॥ दह मत्त पउ किज्ज पंच सुविज्ज । कं एयावली छंदु ॥ ४७ ॥ पुम्वद्ध पढि दोहडउ पञ्चदउ गाहाण | चूडामणि जाणिज्जहु मज्झे सयलाण छंदाण ॥ ४८ ॥ ठामि ठामि चउपय लहुजुत्तउ तियलु पंचयलु वावि निरुत्तउ । सयल मत्त चउसट्ठि किज्जए मालई थ छंदो मुणिज्जए ॥ ४९ ॥ ये ठवि पउमावती ठाणं ठाणं चउमत्ता गण अट्ठा ध्रुव कना करयलचलणे विप्पो चारे गण उक्किट्ठा ये । जइ पडइ भोहर हरइ मनोहर पीडइ तह नायक्कतणूं । नरहं उब्वास कवि निन्नासइ छंदह लावइ दोस घणूं ॥ ५० ॥ सामन्नेणं बारस-भट्ठारस - बार - पनर मत्ताओ । कमसो पायचउक्के गाहाए हुंति नियमेणं ॥ ५१ ॥ गाहाइदले चउचउमत्तंसा सत्त अट्टमो दुकलो । एवं बीयदले विहु नवरं छट्टो इ एगकलो ॥ ५२ ॥ यत्र स्थाने स्थाने चतुर्ष्वपि पादेषु लघुयुक्तः त्रिकलः पञ्चकलो वा गणो गवति । सर्वा अपि चतुःषष्टिर्मात्राः क्रियन्ते ॥ ४९ ॥ यदुक्तम् — गुरुजुअ कन्नं गुरुअंति करयलं पयहरंमि गुरुमज्झे । आइगुरूण य चलो विप्पो सव्वें हुएसु ॥ ( Cf. vrttajātisamuccaya I. 19) इति क्रमेण तेषां संज्ञाः पूर्वाचार्यैः प्रणीताः । एतेषु पद्मावतीछन्दसि चत्वारो गणा भवन्ति । मध्यगुरुस्तु न भवति । यदि पयोधरगणः पतति तदा मनोहरं वस्तु हरति । तथा नायकः छन्दसि पुरुषादिवर्णः तस्य दोषगणं लगयति सज्जयतीत्यर्थः ॥ ५० ॥ ४७.२ पंचकल B. ४९.१ ठामठाम D; २ वा for वावि AC; ४ य for थ D. ५००१ य for ये A; अट्ठाए for अट्ठा ये D; २ चलणो AB; चलणं D; विप्पा D; गुण for गण C; उकिट्ठाए for कट्ठा ये D; ३ चूर तसु नायक्कतणं D; ४ नउ नासर for निन्नासर D; घणं for घणूं D. ५१०४ नियमाप for नियमेणं D. ५२.४ छट्टो इहेगको D.
SR No.023461
Book Titlekavidarpan
Original Sutra AuthorN/A
AuthorH D Velankar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1962
Total Pages230
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy