SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ सवृत्तिकः कविदर्पणः मत्ता भन्नइ करिसो करिसचउक्कं पलं वियाणाहि । चउदसपलाई गाहा तोलिज्जती सकरिसाइं ॥४७॥ उभओअंतगुरूहिं रहिया छट्ट्सएण बीयद्धे । सेसा तेरस अंसा विसमसमा तेसु अहिगारा ॥४८॥ पढमाई चउभेया बीओ तुरिओ य हुँति पंचविहा। छटुंसो दुविगप्पो गणणविही इत्थ कायव्वो ॥ ४९ ॥ जो जस्स होइ उवरिं सो गुम्नो हिटिमो गुणायारो । हिटिमउवरिमगणणा नेयव्वा जाव तेरसमो ॥ ५० ॥ पथारवित्थराणं गाहाणं हुंति अट्ट कोडीओ। एगूणवीस लक्खा वीस सहस्सा य सव्वग्गं ॥५१॥ लहुअक्खरेहिं रूवूणएहिं अद्धीकयंमि जं सेसं । रूवूणं तीसजुअं अक्खररासी मुणेयव्वा ॥५२॥ एग हाऊण लहुं तत्तो अद्धं हरित्तु सेसेण । अद्धेन समं भणियं नक्खत्तं सव्वगाहाण ॥ ५३॥ छंदवसा दीहपरा कत्थवि लहुया हवंति पयते । एओ इहिबिंदू विय रहवंजणजुत्तिपुच्वो य ।। ५४ ॥ मात्रा एका कर्षप्रमाणा भवति ॥ ४७ ॥ इदानी तिसृभिर्गाथाभिः प्रस्तारप्रमाणं वक्ति-उभ० । (उभओअंतिमकमलयरहिया छठेंस बीयअद्धमि । उभयस्मिन्नर्धद्वयेप्यन्तिमकमलाभ्यां षष्ठांशेन च । प्राकृतत्वादलोपः। द्वितीयपाठस्तु न्याय्यः । A) ॥ ४८ । एकं लघु हित्वा ततो शेषेणार्धेन सर्वासां गाथानां नक्षत्रं भणितं अश्विन्यादि । अयं भावार्थः। त्रिंशदक्षरायां गाथायां नियमेन त्रयो लघवः तेषामेकोऽपसार्यते । शेषौ द्वौ तयोरप्यर्धमेकस्तेन लब्धमाद्यमश्विनीनक्षत्रम् । एवं सर्वासु गाथासु ।। ५३॥ (गृहं प्रथमद्वितीयतृतीयादिसंख्यास्थानं नाम च कमला ललिया इत्यादि A । तावतिमं गृहं तथा नाम लभ्यते । किं विकल्पेन । गृहाणां नामानि वास्तुशास्त्रतो ज्ञातव्यानि E) ॥ ५३a ॥ ४७.२ करसचउक्कं फलं F; ४८.१-२ उभओअंतिमकमलयरहिया छटुंस बीयअद्धमि Com. in A; ४ विसमसमो D; अहिगारो F; ४९.२ अ इंति F; ४ गणणविहि D; ५०.२ गुण्णो हिट्ठमो य गुणयारो DG; हिट्ठिमो य गुणकारो F; ४ तेरसमे AB; v. ५० is dropped in E; ५१.२ Dadds नेय before हुंति; ४ वीससहस्साई सव्वग्गं AB; between 5 I and 52, A gives the following stanza : पत्थारमाणमेयं गाहोग्गीईण खंधएट्टगुणं । दुगुणं गीईए उवगीईए अद्धयं होई ॥ ५१ a. ॥ ५३.१ एवं हाऊण ABD; ३ अद्धेण F; between 53 and 54, ACE contain the following stanza; F gives only its Pratika. लहुअक्खरोहिं रूवूणएहिं अद्धीकयंमि जं सेसं । लब्भइ गाहाण घरं तह नामं किं वियप्पेण ॥ ५३a. ॥ ५४.२ लहुआ F; पुव्वा य G.
SR No.023461
Book Titlekavidarpan
Original Sutra AuthorN/A
AuthorH D Velankar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1962
Total Pages230
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy