________________
सवृत्तिकः कविदर्पणः सत्त सरा कमलंता नहघणछट्ठा विमेहया विसमे । तह बीयद्धे गाहाछटुंसो एगमत्तो य ॥ ८॥ . जा पढमतइयपंचमसत्तमअंसेसु होइ गुरुमज्झा । गुम्विणिया विणु पइणा गाहा दोसं पयासेइ ॥९॥ जीसे न एगवीसा न य चउवीसा न एगवन्ना सा । मत्ता भवेइ लहुई सा जाण विणस्सए गाहा ॥ १० ॥ जह वाणी तह पाणी वियरइ छंदमि गुरुयलहएहिं । जत्थ विलंबइ वाणी पाणी वि विलंबए तत्थ ॥ ११ ॥ पढमइतइययपंचमसत्तमअंसा चउविहा हुँति । दोगुरु-निहणाइगुरू-सव्वलहू चेव अविरुद्धा ॥ १२॥ एए चेव वियप्पा बीयचउत्थेसु मज्झगुरुसहिया । छट्ठोत्थ नवरि अंसो गुरुमज्झो सव्वलहुओ वा ॥ १३ ॥ गाहासुं च समाइं खंधयकव्वेसु तह य विसमाई ।
नत्थि लहुअक्खराई छंदमि ठविजमाणाइं ॥ १४॥ गाहा-उदाहरणं जहा
वीरवर सभमराणां कमलदलाणं च तुम्ह नयणाणं । मुणिवइ मुणियविसेसा अच्छीसु तुहं रमइ लच्छी ॥ १५॥ पढमो बारहमत्तो बीओ अट्ठारसासु मत्तासु । जह पढमो तह तइओ दसपंचविभूसिया गाहा ॥ १६ ॥ गाहत्ति ताव सिद्ध होइ विरामेण सा पुणो दुविहा । पच्छा विउला अंसयवसेण चवलावि सा तिविहा ॥१७॥ जीसे बारसमत्तो पढमो तइओ य दो समा पाया। सा पच्छा विउला उण ऊणाहियपायसंजुत्ता ॥१८॥ गुरुमज्झा मझगया गुरुयाणं दुण्ह दुण्ह जत्थं सा ।
बीय चउत्थ य जुत्ता दोसुवि अद्धेसु सा चवला ॥ १९॥ (शराश्चतुर्मात्ररूपा अंशाः A । सप्त स्वरा गणा भवन्तीति क्रियाध्याहारः। स्वरशब्देनात्र गणा ज्ञातव्याः E।) कमलान्ता गुरुपर्यन्ताः। नहं सर्वलघुः। घनो मेघशब्देन जगणो वा मध्यगुरुः षष्टमे स्थाने भवति । विमेहया मेघरहिता जगणरहिता इत्यर्थः ॥ ८ ॥ यथा वाक् तथा पाणिर्हस्तचालनमपि गुरुलघुभिः कृत्वा छन्दसि विचरति प्रवर्तत इत्यर्थः। (यथा येन प्रकारेण वाणी उच्चाररूपा भाषा गुरुलघुभिरक्षरैः कृत्वा छन्दसि विचरति चलतीत्यर्थः। तथा तेन प्रकारेण पाणिरपि हस्तोपि गुरुलघुभिरक्षरविलम्बते विलम्बं करोति E | पाणिशब्दोंशवाच्येव न हस्तवाची A) ॥११॥
९.३ एयणा for पइणा F; १०.३ न होइ for भवेइ DF; ११.२ गुरुअ F; गरुय G; ३ विलंबए for विलंबइ AB; १२.१ पढमइयतइय A; १३.३ छट्ठोत्ति D; १४.४ ठविजमाणमि FG; १६.१ बारसमत्तो F; २ अट्ठारसेहि नायव्वो G; ४ पन्नरसविभूसिया A; दस dropped in F; १७.४ विही तिविहा D; १८.२ तईओ य D; ४ उणाहिय० AD; १९.२ गरुयाणं G.