SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ पर २. मैं, अबूधः अबूबुधे अबूबुधावहि अबूबुधामहि अबूबुधथाः अबूबुधेथाम् अबूबुधध्वम् अबूबुधत अबूबुधेताम् अबूबुधन्त अबुधयिषि अबुधिषि अबुधयिष्वहि अबुधिष्वहि 'अबुधयिष्महि अबुधिष्महि अबुधयिष्ठाः अबुधिष्टाः अबुधयिषाथाम् अबुधिषाथाम अबुधायिध्वम्- अबुधिध्वम्अबुधि [ट्वम् अबुधि [वम् अबुधायषाताम् अबुधिषाताम् अबुधयिषत अबुधिषत 3 ने पु. थे, अबूधन સામાન્યભૂત. १ दो पु. मेवयन अबूबुधम् अबूबुधाव अबूबुधाम अबूबुधः अबूबुधतम् अबूबुधत अबूबुधत् अबूबुधताम् अबूबुधन् અનદ્યતનભવિષ્ય. १ सो पु. ४वयन बुधयितास्मि बुधायतास्वः बुधयितास्मः बुधयितासि बुधयितास्थः , मह ,, बुधयितास्थ बुधयिता बुधयितारों बुधयितारः ៥ គឺ ( រឺ से ,, बुधयिताहे बुधयितास्वहे 'बुधयितास्महे बुधयितासे बुधयितासाथे बुधायिताध्वे કર્તરિપ્રયાગમાં છે તેમ અથવા , बुधिताहे बुधितास्वहे E बुधितास्महे बुधितासे - बुधितासाथे हैबुधिताध्वे बुधिता बुधितारी से द ,, , बुधायता बुधयितारौ बुधयितारः बुधितारः ថ្មី គឺ बुधायष्ये " ५ __, એકવચન द, मड, वि, ”គឺ ៤ គឺ बुधयिष्यामि बुधायष्यावः बुधयिष्यामः बुधयिष्यसि बुधयिष्यथः बुधयिष्यथ बुधयिष्यति बुधयिष्यतः बुधयिष्यन्ति बुधयिष्यावहे बुधयिष्यामहे बुधयिष्यसे बुधयिष्येथे बुधयिष्यध्वे बुधयिष्यते बुधयिष्येते बुधयिष्यन्ते કર્તરિપ્રયાગમાં છે તેમ અથવા बुधिष्ये बुधिष्यावहे बुधिष्यामहे बुधिष्यसे बुधिष्येथे बुधिष्यध्वे ल बुधिष्यते। बुधिष्येते की बुधिष्यन्ते ៖ខ្ញុំគឺ ឪគឺយ ឪគឺ ៖ अबुधयिष्यम् अबुधयिष्याव अबुधयिष्याम अबुधयिष्यः अबुधयिष्यतम् अबुधयिष्यत अबुधयिष्यत् अबुधयिष्यताम् अबुधायष्यन् । अबुधयिष्ये अबुधयिष्यावहि अबुधयिष्यामहि अबुधयिष्यथाः अबुधयिष्येथाम् अबुधयिष्यध्वम् अबुधयिष्यत . अबुधयिष्येताम् अबुधयिष्यन्त .. 3. अबुधिष्ये अबुधिष्यावहि ट. अबुधिष्यामहि 5 अबुधिष्यथाः - अबुधिष्येथाम् है अबुधिष्यध्वम् अबुधिष्यत अबुधिष्येताम् अबुधिष्यन्त अबधिष्यत ।
SR No.023460
Book TitleSanskrit Bhasha Pradip
Original Sutra AuthorN/A
AuthorThakordas Jamnadas Panji
PublisherThakordas Jamnadas Panji
Publication Year1867
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy