________________
पर
२. मैं, अबूधः
अबूबुधे अबूबुधावहि अबूबुधामहि अबूबुधथाः अबूबुधेथाम् अबूबुधध्वम् अबूबुधत अबूबुधेताम् अबूबुधन्त
अबुधयिषि अबुधिषि
अबुधयिष्वहि अबुधिष्वहि 'अबुधयिष्महि अबुधिष्महि अबुधयिष्ठाः अबुधिष्टाः अबुधयिषाथाम् अबुधिषाथाम अबुधायिध्वम्- अबुधिध्वम्अबुधि [ट्वम् अबुधि [वम् अबुधायषाताम् अबुधिषाताम् अबुधयिषत अबुधिषत
3 ने पु. थे,
अबूधन
સામાન્યભૂત. १ दो पु. मेवयन अबूबुधम्
अबूबुधाव अबूबुधाम अबूबुधः अबूबुधतम् अबूबुधत अबूबुधत् अबूबुधताम्
अबूबुधन् અનદ્યતનભવિષ્ય. १ सो पु. ४वयन बुधयितास्मि
बुधायतास्वः बुधयितास्मः बुधयितासि
बुधयितास्थः , मह ,, बुधयितास्थ
बुधयिता बुधयितारों बुधयितारः
៥ គឺ ( រឺ
से ,,
बुधयिताहे बुधयितास्वहे 'बुधयितास्महे बुधयितासे बुधयितासाथे बुधायिताध्वे
કર્તરિપ્રયાગમાં છે તેમ અથવા
, बुधिताहे
बुधितास्वहे E बुधितास्महे
बुधितासे - बुधितासाथे हैबुधिताध्वे
बुधिता बुधितारी
से द
,, ,
बुधायता
बुधयितारौ बुधयितारः
बुधितारः
ថ្មី គឺ
बुधायष्ये
"
५ __,
એકવચન द, मड, वि,
”គឺ ៤ គឺ
बुधयिष्यामि बुधायष्यावः बुधयिष्यामः बुधयिष्यसि बुधयिष्यथः बुधयिष्यथ बुधयिष्यति बुधयिष्यतः बुधयिष्यन्ति
बुधयिष्यावहे बुधयिष्यामहे बुधयिष्यसे बुधयिष्येथे बुधयिष्यध्वे बुधयिष्यते बुधयिष्येते बुधयिष्यन्ते
કર્તરિપ્રયાગમાં છે તેમ અથવા
बुधिष्ये बुधिष्यावहे बुधिष्यामहे बुधिष्यसे बुधिष्येथे
बुधिष्यध्वे ल बुधिष्यते।
बुधिष्येते की बुधिष्यन्ते
៖ខ្ញុំគឺ ឪគឺយ ឪគឺ ៖
अबुधयिष्यम् अबुधयिष्याव अबुधयिष्याम अबुधयिष्यः अबुधयिष्यतम् अबुधयिष्यत अबुधयिष्यत् अबुधयिष्यताम् अबुधायष्यन् ।
अबुधयिष्ये अबुधयिष्यावहि अबुधयिष्यामहि अबुधयिष्यथाः अबुधयिष्येथाम् अबुधयिष्यध्वम् अबुधयिष्यत . अबुधयिष्येताम् अबुधयिष्यन्त ..
3. अबुधिष्ये
अबुधिष्यावहि ट. अबुधिष्यामहि 5 अबुधिष्यथाः - अबुधिष्येथाम् है अबुधिष्यध्वम्
अबुधिष्यत अबुधिष्येताम् अबुधिष्यन्त
अबधिष्यत
।