SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ ૫૫ કર્તરિગમાં છે તેમ. अपयन बोभोत्सि–बोबुधीषि द, बोबुद्धः बोबुद्ध उन्ने पु. ४, बोबोद्धि-बोबुधीति बोबुद्धः मर्ड, बोबुधति बोबुध्यसे बोबुध्येथे बोबुध्यध्वे बोबुध्यते बोबुध्येते बोबुध्यन्ते ६, १ सो ५. सेक्यन बोबुधानि बोबुधाव बोबुधाम २५. से , बोबुद्धि ६ , म " बोबुद्धम् बोबुध्यै बोध्यावहै बोबुध्यामहै बोबुध्यस्व बोबुध्येथाम बोबुध्यध्वम् बोबुध्यताम् बोबुध्येताम् बोबुध्यन्ताम् 2 मड, बोबुद्ध बोबोद्ध-बोबुधीतु बोबुद्धताम् बोबुधतु विध्यर्थ. बोबुध्येय बोबुध्येवहि बाबुध्येमहि बोबुध्येथाः बोबुध्येयाथाम् बोबुध्येध्वम् बोबुध्येत बोयेयाताम् बोबुध्येरन् १सो . मेश्वयन बोबुध्याम् बोबुध्याव बोबुध्याम् २ . मे , बोबुध्याः बोबुध्यातम् बोबुध्यात बोबुध्यात् वि , बोबुध्याताम् बोबुध्युः અનદ્યતન ભૂત ૧ લે પુ. એકવચન अबोबुधम् ,, , अबोबुध्व " मा " अबोबुध्म . २ पु. ४., अबोभोत्-अबोबुधीः अबोबुद्धम् मई, अबोबुद्ध अबोभोत्-अबोबुधीत् अबोबुद्धाम् अबोबुधुः अबोबुध्ये अबोबुध्यावहि अबोबुध्यामाह अबोबुध्यथाः अबोबुध्येथाम् अबोबुध्यध्वम् अबोबुध्यत अबोबुध्येताम् अबोबुध्यन्त म . मई,
SR No.023460
Book TitleSanskrit Bhasha Pradip
Original Sutra AuthorN/A
AuthorThakordas Jamnadas Panji
PublisherThakordas Jamnadas Panji
Publication Year1867
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy