SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ ४८ 111194 अबुधथाः अबोधिष्ठाः सात्मनेपहमा छ तेभ. अबुधेथाम् अबोधिषाथाम् अबुधध्वम अबुधत अबोधिष्ट अबोधि अबुधेताम् अबोधिषाताम् २मात्मनेपहभां छे तेभ. अबुधन्त अबोधिषतः 111111 बोधिताहे बोधितास्वहे बोधितास्महे बोधितासे बोधितासाथे बोधिताध्वे बोधिता बोधितारौ बोधितारः , सवयन अबुधः अबोधीः ___ अबुधतम् अबोधिष्टम् अबुधत अबोधिष्ट अबुधत् अबोधीत् la , अबुधताम् अबोधिष्टाम् अबृधन् अबोधिष: . અનદ્યતન ભવિષ્ય. १. हो . मेवयन. बोधितास्मि बोधितास्वः बोधितास्मः २ने पु. मे , बोधितासि बोधितास्थः बोधितास्थ उन्ने पु. में , बोधिता वोधितारौ " मई , बोधितारः સામાન્ય ભવિષ્ય १ सो पु. मे क्यन. बोधिष्यामि बोधिष्यावः बोधिष्यामः बोधिष्यसि बोधिष्यथः बोधिष्यथ ने. म बोधिष्यति , , बोधिष्यतः मड, बोधिष्यन्ति વિધ્યર્થભવિષ્ય १ सो पु. मे क्यन अबोधिष्यम् अबोधिष्याव , मई, अबोधिष्याम अबोधिष्यः अबोधिष्यतम् बोधिष्ये बोधिष्यावहे बोधिष्यामहे बोधिष्यसे बोधिष्येथे बोधिष्यध्वे बोधिष्यते बोधिष्यते बोधिष्यन्ते N अबोधिष्ये अबोधिष्यावहि अबोधिष्यामहि अबोधिष्यथाः अबोधिष्येथाम् अबोधिष्यध्वम् अबोधिष्यत अबोधिष्येताम अबाधिष्यन्त " अबोधिष्यत अबोधिष्यत् अबोधिष्यताम् अबोधिष्यन् मई,
SR No.023460
Book TitleSanskrit Bhasha Pradip
Original Sutra AuthorN/A
AuthorThakordas Jamnadas Panji
PublisherThakordas Jamnadas Panji
Publication Year1867
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy