SearchBrowseAboutContactDonate
Page Preview
Page 4
Loading...
Download File
Download File
Page Text
________________ (४) મંગલાચરણ. यस्माजातं जगत्सर्व यस्मिन्नेव विलीयते । येनेदं धार्यते चैव तस्मै विश्वात्मने नमः ॥१॥ संस्कृतभाषाव्याकरणेन गुर्जरभाषां दीपयितुं वै । गुर्जरलोकान्बोधयितुंच स्वल्पतराधी में न हि योग्या ॥२॥ क्व शान्तवृत्ति ननुकार्ययोग्या व वैश्यवृत्तिः क्षयलाभयुक्ता। क्क कामना हि प्रतिबिंबितस्य क्व चोपदेशा ऋतवस्तुभोगे ॥ ३ ॥ एनं भाषाप्रदीपं ह्य प्येवं संस्कृतपूर्वकम् । कर्तुं कर्षन्ति नो जाने मां का हृदयवृत्तयः ॥ ४ ॥ ग्रन्थेऽस्मिन्यदि मे यत्नो व्रजत्येवोपहास्यताम् । किं चित्रं यदि वा विघ्नैः विविधैः परिवेष्टितः ॥ ५॥ तेनाहं जगदात्मानं प्रणम्यादौ स्तवीमि च । देवान्वै गणपत्यादी महर्षीन्सिद्धसद्गुरून् ॥ ६॥ उच्छिन्दन्तु हि ते विघ्ना न्हितानि प्रदिशन्तु मे। सर्वेषां सर्वसंकल्पा साधयन्तु शुभान्सदा ॥ ७ ॥ शान्तिः ॥ शान्तिः॥ शान्तिः ।। SMAR ૧. દેવને દેવવાણ વધારે પ્રિય હોય તેથી આ ગ્રંથ ગુજરાતી ભાષામાં હોવા છતાં તેનું મંગ લાચરણ દેવવાણીમાં જ કર્યું છે.
SR No.023460
Book TitleSanskrit Bhasha Pradip
Original Sutra AuthorN/A
AuthorThakordas Jamnadas Panji
PublisherThakordas Jamnadas Panji
Publication Year1867
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy