SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ ૧૭૫ प्रध्ये " अतिस्त्रिाण-स्त्री प्रधीषु प्रध्यौ " એકવચન | દ્વિવચન | બહુવચન એકવચન | દ્વિવચન | બહુવચન १८3. अतिस्त्रि (न.)=खीन अतिभार | १८४. प्रधी (५. स्त्री.) ucl मुद्धिवाजो-जी शहनाई. अतिस्त्रि अतिस्त्रिणी अतिस्त्रीणि प्रधी प्रध्यौ प्रध्यः प्रध्यम् अतिस्त्रिणा अतिस्त्रिभ्याम् अतिस्त्रिाभिः प्रध्या प्रधीभ्याम् प्रधीभिः अतिस्त्रिणे-स्त्रये अतिस्त्रिभ्यः प्रधीभ्यः अतिस्त्रिणः-स्त्रेः प्रध्याः अतिस्त्रिणो:-स्त्रियोः अतिस्त्रीणाम् प्रध्योः प्रधीनाम् अतिस्त्रिषु प्रध्याम् अतिस्त्रि-स्त्रे अतिस्त्रीणि प्रधि प्रध्यः १८५. बहुश्रेयसी (*al.)- घाच्या ४२नारी. १८६. सुधू (५. सी.)-सा सवावाणी-जी. बहुश्रेयसी | बहुश्रेयस्यौ । बहुश्रेयस्यः सुः । सुध्रुवौ सुभ्रवः बहुश्रेयसीम् बहुश्रेयसीः सुभ्रवम् बहुश्रेयस्या | बहुश्रेयसीभ्याम् बहुश्रेयसीभिः सुभ्रुवा सुभ्रूभ्याम् सुभ्रूभिः बहुश्रेयस्यै | बहुश्रेयसीभ्यः सुभ्रवे -सुभ्रुवै सुभ्रूभ्यः बहुश्रेयस्याः सुभ्रवः-सुभ्रवाः बहुश्रेयसीनाम् . बहुश्रेयस्योः " सुभ्रुवाम्-सुभ्रूणाम् सुभ्रुवोः बहुश्रेयस्याम् | बहुश्रेयसीषु |सुचवि-सुभ्रुवाम् | बहुश्रेयसि | बहुश्रेयस्यौ | बहुश्रेयस्यः सुभ्रूः | सुभ्रवौ सुभ्रवः १८७. अतिचमू (पु. स्त्री. )=८१४२ने पति-। १८८. वषार्मू (सी.) साटोडी. भारी २नारी-३. अतिचमूः अतिचम्वौ अतिचम्वः | वर्षाभूः | वर्षाभ्वी | वर्षाभ्वः अतिचमूम् अतिचमून् वर्षाभ्वम् अतिचम्वा अतिचमूभिः वर्षाभ्वा वर्षाभूभिः अतिचम्वे अतिचमूभ्यः वर्षाभूभ्यः । अतिचम्वाः वर्षाभ्वाः अतिचम्वोः अतिचमूनाम् वषोभ्वोः अतिचम्वाम् अतिचमूषु वर्षाभ्वाम् वर्षाभूषु अतिचमु अतिचम्वौ अतिचम्वः वर्षाभ्वी वर्षाभ्वः १८६. सुपाद् (५. न.)-सारा ५वाजा-गु. १८०. बहुयुवन् (न.)-अनुवानीवाणु ५. न. ५. न. ५ न. सुपात् । सुपात् । सुपादौ | सुपदी | सुपादः । सुपान्दि| बहुयुव | बहुयूनी | बहुयुवानि सुपादम्। " सुपदः । सुपदा सुपाद्भयाम् सुपाद्भिः बहुयूना बहुयुवभ्याम् बहुयुवभिः सुपर्द सुपाद्भयः बहुयूने | बहुयुवभ्यः सुपदः बहुयूनः " सुपदाम् बहुयूनाम् सुपदि सुपात्सु | बहुयूनि बहुयुवसु सुपात् । सुपात् । सुपादौ । सुपदी सुपादः | सुपान्दि | बहुयुवन बहुयूनी *પુલિગમાં આને બીજીના બહુ વચનમાં વિદુચન થાય છે. બીજો ફેરફાર થતો નથી. " " अतिचमूभ्याम् .. वर्षाभूभ्याम् वर्षावै " " वर्षाभूणाम् " " वर्षाभु " " " " सुपदोः | बहुयूनोः बहुयुवानि
SR No.023460
Book TitleSanskrit Bhasha Pradip
Original Sutra AuthorN/A
AuthorThakordas Jamnadas Panji
PublisherThakordas Jamnadas Panji
Publication Year1867
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy