________________
૧૭૫
प्रध्ये
"
अतिस्त्रिाण-स्त्री
प्रधीषु
प्रध्यौ
"
એકવચન | દ્વિવચન | બહુવચન એકવચન | દ્વિવચન | બહુવચન १८3. अतिस्त्रि (न.)=खीन अतिभार
| १८४. प्रधी (५. स्त्री.) ucl मुद्धिवाजो-जी शहनाई. अतिस्त्रि अतिस्त्रिणी अतिस्त्रीणि प्रधी
प्रध्यौ
प्रध्यः
प्रध्यम् अतिस्त्रिणा अतिस्त्रिभ्याम् अतिस्त्रिाभिः प्रध्या
प्रधीभ्याम् प्रधीभिः अतिस्त्रिणे-स्त्रये अतिस्त्रिभ्यः
प्रधीभ्यः अतिस्त्रिणः-स्त्रेः
प्रध्याः अतिस्त्रिणो:-स्त्रियोः अतिस्त्रीणाम्
प्रध्योः प्रधीनाम् अतिस्त्रिषु
प्रध्याम् अतिस्त्रि-स्त्रे अतिस्त्रीणि प्रधि
प्रध्यः १८५. बहुश्रेयसी (*al.)-
घाच्या ४२नारी. १८६. सुधू (५. सी.)-सा सवावाणी-जी. बहुश्रेयसी | बहुश्रेयस्यौ । बहुश्रेयस्यः सुः । सुध्रुवौ सुभ्रवः बहुश्रेयसीम्
बहुश्रेयसीः सुभ्रवम् बहुश्रेयस्या | बहुश्रेयसीभ्याम् बहुश्रेयसीभिः सुभ्रुवा सुभ्रूभ्याम् सुभ्रूभिः बहुश्रेयस्यै | बहुश्रेयसीभ्यः सुभ्रवे -सुभ्रुवै
सुभ्रूभ्यः बहुश्रेयस्याः
सुभ्रवः-सुभ्रवाः
बहुश्रेयसीनाम् .
बहुश्रेयस्योः "
सुभ्रुवाम्-सुभ्रूणाम्
सुभ्रुवोः बहुश्रेयस्याम्
| बहुश्रेयसीषु |सुचवि-सुभ्रुवाम् | बहुश्रेयसि | बहुश्रेयस्यौ | बहुश्रेयस्यः
सुभ्रूः | सुभ्रवौ
सुभ्रवः १८७. अतिचमू (पु. स्त्री. )=८१४२ने पति-। १८८. वषार्मू (सी.) साटोडी.
भारी २नारी-३. अतिचमूः अतिचम्वौ अतिचम्वः | वर्षाभूः | वर्षाभ्वी | वर्षाभ्वः अतिचमूम्
अतिचमून् वर्षाभ्वम् अतिचम्वा अतिचमूभिः वर्षाभ्वा
वर्षाभूभिः अतिचम्वे अतिचमूभ्यः
वर्षाभूभ्यः । अतिचम्वाः
वर्षाभ्वाः अतिचम्वोः अतिचमूनाम्
वषोभ्वोः अतिचम्वाम् अतिचमूषु वर्षाभ्वाम्
वर्षाभूषु अतिचमु अतिचम्वौ अतिचम्वः
वर्षाभ्वी वर्षाभ्वः १८६. सुपाद् (५. न.)-सारा ५वाजा-गु. १८०. बहुयुवन् (न.)-अनुवानीवाणु ५. न. ५. न. ५ न. सुपात् । सुपात् । सुपादौ | सुपदी | सुपादः । सुपान्दि| बहुयुव | बहुयूनी | बहुयुवानि सुपादम्। "
सुपदः । सुपदा सुपाद्भयाम् सुपाद्भिः बहुयूना बहुयुवभ्याम् बहुयुवभिः सुपर्द सुपाद्भयः बहुयूने
| बहुयुवभ्यः सुपदः
बहुयूनः
" सुपदाम्
बहुयूनाम् सुपदि सुपात्सु | बहुयूनि
बहुयुवसु सुपात् । सुपात् । सुपादौ । सुपदी सुपादः | सुपान्दि | बहुयुवन बहुयूनी *પુલિગમાં આને બીજીના બહુ વચનમાં વિદુચન થાય છે. બીજો ફેરફાર થતો નથી.
"
"
अतिचमूभ्याम्
..
वर्षाभूभ्याम्
वर्षावै
"
"
वर्षाभूणाम्
"
"
वर्षाभु
"
"
"
"
सुपदोः
| बहुयूनोः
बहुयुवानि