________________
એકવચન દ્વિવચન બહુવચન
८८. धनिन (यु. न. )=घनवाणी-जु ५. न. पु.
पु. ન. धनी धनि
धनिनम्
धनिना
धनिने
धनिनः
राजा
राजानम्
राज्ञा
राज्ञे
राज्ञः
राशि-राज
राजन्
ब्रह्मणा
ब्रह्मणे
ब्रह्मण:
""
ब्रह्मणि
ब्रह्मन्
मघवा
मघवानम्
मघोना
मघोने
मघोनः
मघोनि
मघवन्
99
99
धनिनि
धन | धन-ध- धनिनौ । धनिनी धाननः धनीनि
[निन्
ब्रह्म
न.
धनिनौ | धनिनी धाननः धनीनि पन्थाः
पन्थानम्
""
धनिभ्याम्
"
22
धनिनाः
१०१ राजन् (५.) रा.
राजानः
राज्ञः
राजभिः
राजभ्यः
"
राजभ्याम्
99
""
राज्ञोः
27
राजानौ
१०३. ब्रह्मन् (यु. न. ) = श्रह्मा-श्रह्म
पु. न. ५. d. पु. न.
ब्रह्मा ब्रह्म
ब्रह्माणम् "
"
39
"
92
ब्रह्मणोः
ब्रह्मभ्याम्
धनिभिः
धनिभ्यः
""
"
""
धनिनाम्
धनिष
""
| मघोनोः
99
मघवान
"
राज्ञाम्
राजसु
राजानः
१०५. मघवन् (५.) - दि. मघवान
"
ब्रह्मणाम् ब्रह्मसु
ब्रह्माणी | ब्रह्मणी | ब्रह्माण: | ब्रह्म
ब्रह्मभिः
ब्रह्मभ्यः
""
ब्रह्माण | ब्रह्मणी ब्रह्माण: | ब्रह्माणि युवा
ब्रह्मणः
युवानम्
मघवानः
मघोनः
मघवभिः
मघवभ्यः
""
मघोनाम्
૧૨૪
मघवसु
मघवानः
"
पथा
पथे
पथः
એકવચન દ્વિવચન
"
पथि
पन्थाः
नाम
"
नाम्ना
नाम्ने
नाम्नः
"
नाम
यूना
यूने
यून:
99
यूनि
-
95
शुनि
श्वन्
श्वा
श्वानम्
शुना
शुने
शुनः
१००. पथिन् (पु. )=२स्ता.
पन्थानौ
""
पथिभ्याम्
,,
पथो:
ל
पन्थानौ
23
"
१०२. नामन् (न.) =नाभ. नाम्नीनामनी
नामभ्याम्
"
नाम्नोः
"
"
नाम्नी - नामनी
""
""
युवभ्याम्
24
""
"
""
वा
१०४. युवन् (पु.)=भुवानी पाणी.
युवानौं
"
श्वभ्याम्
शुनाः
व
બહુવચન
पन्थानः
पथ:
पथिभिः
पथिभ्यः
"
पथाम्
पथिषु
पन्थानः
नामानि
"
नामभिः नामभ्यः
"
नामसु नामानि
१०६. श्वन् (५.)=डूतशे.
श्वान
युवानः
यूनः
युवभिः
युवभ्यः
""
यूनाम्
युवसु
युवानः
श्वान:
शुनः
श्वभिः
श्वभ्यः
"2
शुनाम्
श्वसु
श्वानः