SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ એકવચન દ્વિવચન બહુવચન ८८. धनिन (यु. न. )=घनवाणी-जु ५. न. पु. पु. ન. धनी धनि धनिनम् धनिना धनिने धनिनः राजा राजानम् राज्ञा राज्ञे राज्ञः राशि-राज राजन् ब्रह्मणा ब्रह्मणे ब्रह्मण: "" ब्रह्मणि ब्रह्मन् मघवा मघवानम् मघोना मघोने मघोनः मघोनि मघवन् 99 99 धनिनि धन | धन-ध- धनिनौ । धनिनी धाननः धनीनि [निन् ब्रह्म न. धनिनौ | धनिनी धाननः धनीनि पन्थाः पन्थानम् "" धनिभ्याम् " 22 धनिनाः १०१ राजन् (५.) रा. राजानः राज्ञः राजभिः राजभ्यः " राजभ्याम् 99 "" राज्ञोः 27 राजानौ १०३. ब्रह्मन् (यु. न. ) = श्रह्मा-श्रह्म पु. न. ५. d. पु. न. ब्रह्मा ब्रह्म ब्रह्माणम् " " 39 " 92 ब्रह्मणोः ब्रह्मभ्याम् धनिभिः धनिभ्यः "" " "" धनिनाम् धनिष "" | मघोनोः 99 मघवान " राज्ञाम् राजसु राजानः १०५. मघवन् (५.) - दि. मघवान " ब्रह्मणाम् ब्रह्मसु ब्रह्माणी | ब्रह्मणी | ब्रह्माण: | ब्रह्म ब्रह्मभिः ब्रह्मभ्यः "" ब्रह्माण | ब्रह्मणी ब्रह्माण: | ब्रह्माणि युवा ब्रह्मणः युवानम् मघवानः मघोनः मघवभिः मघवभ्यः "" मघोनाम् ૧૨૪ मघवसु मघवानः " पथा पथे पथः એકવચન દ્વિવચન " पथि पन्थाः नाम " नाम्ना नाम्ने नाम्नः " नाम यूना यूने यून: 99 यूनि - 95 शुनि श्वन् श्वा श्वानम् शुना शुने शुनः १००. पथिन् (पु. )=२स्ता. पन्थानौ "" पथिभ्याम् ,, पथो: ל पन्थानौ 23 " १०२. नामन् (न.) =नाभ. नाम्नीनामनी नामभ्याम् " नाम्नोः " " नाम्नी - नामनी "" "" युवभ्याम् 24 "" " "" वा १०४. युवन् (पु.)=भुवानी पाणी. युवानौं " श्वभ्याम् शुनाः व બહુવચન पन्थानः पथ: पथिभिः पथिभ्यः " पथाम् पथिषु पन्थानः नामानि " नामभिः नामभ्यः " नामसु नामानि १०६. श्वन् (५.)=डूतशे. श्वान युवानः यूनः युवभिः युवभ्यः "" यूनाम् युवसु युवानः श्वान: शुनः श्वभिः श्वभ्यः "2 शुनाम् श्वसु श्वानः
SR No.023460
Book TitleSanskrit Bhasha Pradip
Original Sutra AuthorN/A
AuthorThakordas Jamnadas Panji
PublisherThakordas Jamnadas Panji
Publication Year1867
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy