________________
पिता
पितरम्
पित्रा
पित्रे
| पितुः
એકવચન
22
पितरि
पितः
माता.
1 मातरम्
मात्रा
मात्रे
मातुः
""
मातरि
मातः
की:
सयम्
દ્વિવચન
१५. पितृ (पु. ) = पिता.
पितरौ
बिनती कि
- क्रः
"
पितृभ्याम्
""
पित्रोः
पितरौ
"2
मातृभ्याम्
""
"
मात्रोः
मात
१७. मातृ (स्त्री.)=भाता.
मातरौ
""
किरोः
की: किरम् – कृम्
33
22
किरा - क्रा कीयम् - कृभ्याम् कीर्भिः
किरे
- के
कीर्भ्यः
किर:
किरौ
सेभ्याम्
१८. कृ (पु.)- वेथनार. | किरौ क्रौ किर:
-
सयोः
બહુવચન
1 1 1 1 1
पितरः
पितृन्
पितृभिः
पितृभ्यः
"
97
पितृणाम्
:
पितृषु
पितरः
मातरः.
मातृ: मातृभिः
मातृभ्यः
"
| मातृणाम्
मातृषु
मातरः
ور
""
कीर्षु
क्रिरः
७१. से (पु. स्त्री.)अभनवाणी - जी.
1 सयौ
सयः
सेभिः
सेभ्यः
IIIIIIII
"
सयाम् सेषु
सयः
૧૧૯
क्राम्
कृषु
- क्रः
એવચન
स्वसा
स्वसारम्
स्वस्रा
स्वत्रे
स्वसुः
"
स्वसरि
स्वसः
कर्तृ
- क्रः
गमा
- कृन् गमलम् - कृभि; गम्ला कृभ्यः गम्ले
कर्तृणा
कर्तृणे
तृण:
कर्तृण
कर्तः कर्तृ
22 गमुल्
29
गमलि
गमल्
राः
रायम् राया
राये
દ્વિવચન
१९. स्वसृ ( स्त्री. ) = पडेन.
स्वसारौ
स्वसारः
स्वसृः
स्वसृभिः
स्वसृभ्यः
བཿ བྷཱ d མྦྷ
"
स्वसृभ्याम्
"
"
स्वस्रोः
स्वसारौ
"
कर्तृभ्याम्
६८. कर्तृ (न.)=३२ना२.
कर्तृणी
"
कर्तृणोः
ܕܕ
कर्तृणी
""
गम्लुभ्याम्
"
"
"
गम्लोः
29
७०. गम्ल (५.)=०४नार. गमल
22
राभ्याम्
બહુવચન
"
स्वसृणाम्
"
रायोः
स्वसृषु
स्वसारः
"
रायौ
कर्तृण
29
कर्तृभिः कर्तृभ्यः
कर्तृषु
"
कर्तृणि
७२. रै (५.स्त्री.)=पैसेो-होलत.
रायौ
गमल:
गमृन् गम्लुभिः
गम्लुभ्यः
"
गमृणाम्
गम्लषु :
गमल:
रायः
"
राभिः
राभ्यः
"
रायाम्"
रासु
रायः