SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ ... ११४ એકવચન દ્વિવચન | બહુવચન | એકવચન દ્વિવચન બહુવચન एके " " " " " , द्वितीययोः १ एकाः १६. एका (श्री.)- . . २०. द्वितीया (सी.)-भी. एका एकाः | द्वितीया । द्वितीये द्वितीयाः एकाम द्वितीयाम् एकया एकाभ्याम् एकाभिः द्वितीयया द्वितीयाभ्याम् द्वितीयाभिः एकस्यै एकाभ्यः द्वितीयस्यै - यायै द्वितीयाभ्यः एकस्याः द्वितीयस्याः-यायाः एकयोः एकासाम् द्वितीयानाम् एकस्याम् एकासु द्वितीयस्याम्-यायाम " द्वितीयासु एका एके द्वितीये द्वितीये द्वितीयाः २१. नासिका (स्त्री.)=s. | २२. निशा (सी.) त्रि. नासिका नासिके नासिकाः निशा | निशाः नासिकाम् . -नसः निशाम् , -निशः नासिकया -नसा नासिकाभ्याम्-नो नासिकाभिः-नोभिः निशया –निशा निशाभ्याम्-निज्भ्याम् निशाभिः-निभिः निभिः नासिकायै -नसे | ,, , नासिकाभ्यः-नोभ्यः निशाय -निशे | , , | निशाभ्यः-निज्भ्य: निड्भ्यः नासिकायाः -नसः निशाया:-निशः " ... नासिकयोः-नसोः नासिकानाम्-नसाम् , निशानाम्-निशाम् नासिकायाम्-नसि , , नासिकासु नस्सु- | निशायाम्-निशि , , | निशासु -निट्सु, निटत्सु, निक्षु. नासिके नासिके नासिकाः निःसु निशे निशे निशाः निशे सिकाः भ्याम् निड्भ्याम् काय नसे "निशयो:-निशोः " २3. पृतना(सी.)=सेना. २४. जरा (स्त्री.)=१२७ अवस्था . पृतना पृतने पृतनाः जरा जरे -जरसौ जराः -जरसः पृतनाम् , -पृतः | जराम् -जरसम् ,, , पृतनया -पृता पृतनाभ्याम्-पृद्भयाम् पृतनाभिः-पृद्भिः | जरया -जरसा जराभ्याम् । जराभिः पृतनायै -पृते पृतनाभ्यः-पृद्भयः जरायै -जरसे जराभ्यः पृतनायाः-पृतः , ,, जरायाः -जरसः पृतनयोः-पृतोः पृतनानाम्-पृताम् , , | जरयोः-जरसोः जराणाम्-जरसाम् पृतनायाम्-श्रुति पृतनासु -पृत्सु जरायाम्-जरसि जरासु पृतने पृतनाः जरे जराः -जरसः २५. दारा (श्री.) सी. २६ हरि (५.) दारा: हरिः हरिम् हरिणा २. हरयः हरीन् हरिभिः हरिभ्यः हरिभ्याम् दाराभः दाराभ्यः हरीणाम् दाराणाम् दारासु दारा: APN हरिषु हरयः
SR No.023460
Book TitleSanskrit Bhasha Pradip
Original Sutra AuthorN/A
AuthorThakordas Jamnadas Panji
PublisherThakordas Jamnadas Panji
Publication Year1867
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy