SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ २ गृणीषे गृहणाथे गृह्यसे गृह्येथे गृह्यध्वे . सवयन गृह्णासि गृणीथः गृणीथ गृह्णाति गृहीतः गृह्णन्ति में , गृह्णीध्वे गृहणीते गृहणाते गृह्णन्ते " गृह्यते गृह्यते गृह्यन्ते मा WINE Ilum . गृये गृह्ण गृह्णावहै गृह्णामहै गृणीष्व म में " , गृह्णाथाम् गृह्यावहै गृह्यामहै गृह्यस्व गृह्येथाम् गृह्यध्वम् गृह्यताम् गृह्येताम् गृह्यन्ताम् आई" मे , दि गृह्णीध्वम् गृह्णीताम् गृह्णाताम् गृह्णन्ताम् गृहणाता से , १ सो यु. मेश्वयन गृह्णानि गृह्णाव गृहणाम गृहाण , वि, गृह्णीतम् गृह्णीत गृह्णातु गृह्णीताम् , मई, गृह्णन्तु विध्यर्थ. १ . सवयन गृह्णीयाम् वि, गृह्णीयाव गृह्णीयाम गृहणीयाः गृह्णीयातम् गृह्णीयात गृह्णीयात् गृह्णीयाताम् ,, मई, गृह्णीयुः मानवतनभूत. ૧ લે પુ. એકવચન अगृणम् " ६, अगृह्णाव ५ मई, अगृह्णाम अगृणः अगृह्णीतम् मई, अग्रणीत 3ने ५. से, अगृह्णात् , ,, अगृह्णीताम् । मई, अगृह्णन गृहणीय गृहणीवहि गृणीमहि गृहणीथाः गृह्णीयाथाम् गृह्णीध्वम् गृह्णीत गृह्णीयाताम् गृह्णीरन् गृह्येय गृह्येवहि गृह्येमहि गृह्येथाः गुह्येयाथाम् गृह्येध्वम् गृह्येत गृह्येयाताम् गृह्यरन् म " 3 . मे .. , , अगृह्ये २५. से, a.. अगृह्नि अगृह्णीवहि अगृणीमहि अगृह्णीथाः अगृह्णाथाम् अगृह्णीध्वम् अगृह्णीत अगृह्णाताम् अगृह्णत अगृह्यावहि अगृह्यामहि अगृह्यथाः अगृह्येथाम् अगृह्यध्वम् अगृह्यत अगृह्यताम् अगृह्यन्त
SR No.023460
Book TitleSanskrit Bhasha Pradip
Original Sutra AuthorN/A
AuthorThakordas Jamnadas Panji
PublisherThakordas Jamnadas Panji
Publication Year1867
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy