SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ विध्य. युजीय १ यो ५. सवयन युज्याम् युध्याव युज्याम ته से , युज्याः युञ्जीवहि युञ्जीमहि युञ्जीथाः युञ्जीयाथाम् युञ्जीध्वम् युज्येय युज्येवहि युज्यमहि युज्येथाः युज्येयाथाम् युज्येध्वम् युज्येत युज्ययाताम् युज्येरन् थे , युज्यातम् युध्यात युध्यात् युज्याताम् युयुः به युञ्जीत युञ्जीयाताम् युञ्जीरन् मई, د એકવચન بي २ ५. मे , ५ मड, उने ५. , ६, मई, अयुनजम् अयुजि अयुज्ये अयुनजाव अयुज्वहि अयुज्यावहि अयुनजामअयुध्महि अयुज्यामहि अयुनक्-ग अयुङ्क्थाः अयुज्यथाःअयुङ्क्तम् अयुञ्जाथाम् अयुज्येथाम् अयुक्त अयुध्वम् अयुज्यध्वम् अयुनक्-ग् अयुक्त अयुज्यत अयुक्ताम् अयुञ्जाताम् अयुज्येताम् अयुञ्जन् अयुञ्जत अयुज्यन्त ७. भूण धातु तन् (८ मा गणना)॥३१॥. प्रियोग ભાકર્મપ્રગ. . પરસ્મપદ. આત્મપદ. આત્મને પદ, वर्तमान એકવચન तन्वे तनोमि तनुवः-तन्वः तनुमः-तन्मः तनोषि तनुथः तनुथ तनुवहे-तन्वहे तनुमहे-तन्महे तनुषे तन्वाथे तनुश्वे तन्ये तन्यावहे तन्यामहे तन्यसे तन्येथे तन्यध्वे तन्यते तन्येते तन्यन्ते तनोति तनुते तनुतः तन्वाते तन्वते तन्वन्ति माज्ञार्थ. १स पु. क्यन तनवानि " a ". तनवाव म " तनवाम तन्ये तनवै तनवावहै तनवामहै तन्यावहै तन्यामहै . . ११
SR No.023460
Book TitleSanskrit Bhasha Pradip
Original Sutra AuthorN/A
AuthorThakordas Jamnadas Panji
PublisherThakordas Jamnadas Panji
Publication Year1867
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy